किं CNC मशीनानि Injection Moulding इत्यस्य समानानि सन्ति?
भवान् अत्र अस्ति: गृहम्‌ » प्रकरण अध्ययन » सीएनसी मशीनिंग » किं CNC यन्त्राणि Injection Moulding इत्यस्य समानानि सन्ति?

किं CNC मशीनानि Injection Moulding इत्यस्य समानानि सन्ति?

दृश्यम् : १. 0    

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

सीएनसी-यन्त्राणि, इन्जेक्शन-मोल्डिंग् च द्वौ भिन्नौ निर्माणप्रक्रियाौ स्तः येषां स्वकीयाः अद्वितीयाः लाभाः अनुप्रयोगाः च सन्ति ।यद्यपि तयोः द्वयोः अपि भागानां उत्पादानाञ्च उत्पादनार्थं सङ्गणकनियन्त्रितसाधनानाम् उपयोगः भवति तथापि ते अत्यन्तं भिन्नरूपेण कार्यं कुर्वन्ति, भिन्नप्रयोजनार्थं च उपयुज्यन्तेअस्मिन् लेखे वयं CNC-यन्त्राणां इन्जेक्शन-मोल्डिंग्-इत्यस्य च भेदानाम् अन्वेषणं करिष्यामः, तथा च ते किमर्थं समानाः न गणनीयाः इति व्याख्यास्यामः ।


सीएनसी मशीन


CNC machines , अथवा Computer Numerical Control machines, स्वचालितयन्त्रसाधनाः सन्ति ये स्वस्य गतिं नियन्त्रयितुं पूर्वप्रोग्रामितनिर्देशानां उपयोगं कुर्वन्ति ।तेषां उपयोगेन धातुः, प्लास्टिकं, काष्ठम् इत्यादीनां विविधसामग्रीणां उपयोगेन सरलाकारात् जटिलज्यामितिपर्यन्तं विस्तृतानां भागानां उत्पादानाञ्च उत्पादनं कर्तुं शक्यतेसीएनसी-यन्त्राणि उच्चसटीकतया सटीकतया च कटनं, ड्रिलिंग्, मिलिंग्, टर्निङ्ग्, ग्राइण्डिंग् इत्यादीनां विविधानि कार्याणि कर्तुं शक्नुवन्ति ।

सीएनसी मशीन

सीएनसी-यन्त्राणां एकः मुख्यः लाभः तेषां लचीलता अस्ति ।तेषां प्रोग्रामिंगं कृत्वा विस्तृतपरिधिं भागं उत्पादं च उत्पादयितुं शक्यते, आवश्यकतानुसारं भिन्नभागस्य उत्पादनार्थं च सहजतया पुनः विन्यस्तं कर्तुं शक्यते ।एतेन ते लघु-बैच-उत्पादनस्य, आद्यरूपस्य च कृते आदर्शाः भवन्ति ।ते उच्चसटीकतां पुनरावृत्तितां च ददति, यत् कठिनसहिष्णुतायुक्तानां भागानां उत्पादनार्थं महत्त्वपूर्णम् अस्ति ।

इन्जेक्शन मोल्डिंग


Injection molding , अपरपक्षे, एकः निर्माणप्रक्रिया अस्ति यस्मिन् प्लास्टिकस्य गोल्यः द्रवणं कृत्वा द्रवितं पदार्थं ढालगुहायां प्रविष्टं भवतिएकदा प्लास्टिकं शीतलं भवति, ठोसरूपेण च भवति तदा ढालः उद्घाटितः भवति, समाप्तः भागः च निष्कासितः भवति ।सामान्यतया वाहनघटकात् उपभोक्तृउत्पादपर्यन्तं विस्तृतप्रयोगेषु प्लास्टिकभागानाम् उत्पादनार्थं इन्जेक्शनमोल्डिंग् इत्यस्य उपयोगः भवति ।

प्लास्टिक इन्जेक्शन मोल्ड


अन्येषां निर्माणप्रक्रियाणां अपेक्षया इन्जेक्शन् मोल्डिंग् इत्यस्य अनेकाः लाभाः सन्ति ।एतत् उच्चसटीकतया सटीकतया च पतलीभित्तिः, आन्तरिकविशेषता च सहितं जटिलज्यामितियुक्तानि भागानि निर्मातुम् अर्हति ।अत्र उच्चानि उत्पादनदराणि अपि प्राप्यन्ते, येन उच्चमात्रायां उत्पादनार्थं आदर्शः भवति ।

CNC Machines तथा Injection Molding इत्येतयोः मध्ये भेदाः

यद्यपि सीएनसी-यन्त्राणि, इन्जेक्शन-मोल्डिङ्ग्-इत्येतयोः मध्ये भागानां उत्पादानाञ्च उत्पादनार्थं सङ्गणक-नियन्त्रित-उपकरणानाम् उपयोगः भवति तथापि ते मौलिकरूपेण भिन्नाः प्रक्रियाः सन्ति ।ठोसखण्डात् वा सामग्रीपत्रात् वा सामग्रीं निष्कासयितुं सीएनसी-यन्त्राणां उपयोगः भवति, यदा तु इन्जेक्शन-मोल्डिंग्-इत्येतत् मोल्ड्-गुहायां सामग्रीं योजयितुं भवति ।

अन्यः मुख्यः अन्तरः अस्ति यत् सामग्रीः उपयोक्तुं शक्यन्ते ।सीएनसी-यन्त्राणि धातु-प्लास्टिक-काष्ठ-सहितं विस्तृत-सामग्रीभिः सह कार्यं कर्तुं शक्नुवन्ति, यदा तु इन्जेक्शन-मोल्डिंग्-इत्यस्य उपयोगः मुख्यतया प्लास्टिकस्य कृते भवति ।

अन्ते एतेषां प्रक्रियाणां अनुप्रयोगाः अपि भिन्नाः सन्ति ।लघु-बैच-उत्पादनार्थं, आद्यरूप-निर्माणार्थं च सीएनसी-यन्त्राणां उपयोगः भवति, यदा तु प्लास्टिक-भागानाम् उच्चमात्रायां उत्पादनार्थं इन्जेक्शन-मोल्डिंग्-यन्त्राणां उपयोगः भवति ।

निगमन

निष्कर्षतः, यद्यपि सीएनसी-यन्त्राणि, इन्जेक्शन-मोल्डिंग् च पृष्ठतः समानानि प्रतीयन्ते तथापि ते मौलिकरूपेण भिन्न-भिन्न-प्रयोजनार्थं प्रयुक्ताः भिन्नाः प्रक्रियाः सन्तिठोसखण्डात् वा सामग्रीपत्रात् वा सामग्रीं निष्कासयितुं सीएनसी-यन्त्राणां उपयोगः भवति, यदा तु इन्जेक्शन-मोल्डिंग्-इत्येतत् मोल्ड्-गुहायां सामग्रीं योजयितुं भवति ।लघु-बैच-उत्पादनार्थं, आद्यरूप-निर्माणार्थं च सीएनसी-यन्त्राणां उपयोगः भवति, यदा तु प्लास्टिक-भागानाम् उच्चमात्रायां उत्पादनार्थं इन्जेक्शन-मोल्डिंग्-यन्त्राणां उपयोगः भवति ।भवतः आवश्यकतानुसारं समीचीननिर्माणप्रक्रियायाः चयनार्थं एतेषां भेदानाम् अवगमनं महत्त्वपूर्णम् अस्ति ।


सामग्रीसूची सूची

TEAM MFG इति द्रुतनिर्माणकम्पनी अस्ति या ODM इत्यत्र विशेषज्ञतां प्राप्नोति तथा च OEM 2015 तमे वर्षे आरभ्यते।

त्वरित लिङ्क

दूरभाषः

+86-0760-88508730

फोनं

+86-15625312373
प्रतिलिपि अधिकार    2024 Team Rapid MFG Co., Ltd. सर्वाधिकार सुरक्षित।