सीएनसी मिलस्य आयुः कियत्कालं यावत् भवति ?
You are here: गृहम्‌ » प्रकरण अध्ययन » सीएनसी मशीनिंग » CNC Mill इत्यस्य आयुः कियत्कालं यावत् भवति?

सीएनसी मिलस्य आयुः कियत्कालं यावत् भवति ?

दृश्यम् : १. 0    

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

CNC (Computer Numerical Control) मिलिंगयन्त्राणां व्यापकरूपेण उपयोगः भवति । जटिलभागानाम् सटीकयन्त्रीकरणाय विभिन्नेषु उद्योगेषु एते यन्त्राणि उच्चसटीकतायाः पुनरावृत्तिक्षमतायाः च सह बहुविधकार्यं कर्तुं समर्थाः सन्ति ।परन्तु अन्येषां उपकरणानां इव सीएनसी-मिलानां आयुः सीमितं भवति ।अस्मिन् लेखे वयं तेषां कारकानाम् चर्चां करिष्यामः ये CNC मिलस्य आयुःप्रत्याशां प्रभावितं कुर्वन्ति तथा च ते सामान्यतया कियत्कालं यावत् स्थास्यन्ति इति विषये किञ्चित् अन्वेषणं प्रदास्यामः।

मम समीपे cnc यन्त्रसेवा

सीएनसी मिलस्य आयुः अनेककारकाणां उपरि निर्भरं भवति, यथा :

निर्माणगुणवत्ता : सीएनसी मिलस्य निर्माणगुणवत्ता तस्य आयुः निर्धारणे महत्त्वपूर्णां भूमिकां निर्वहतिउच्चगुणवत्तायुक्तैः सामग्रीभिः घटकैः च निर्मितं यन्त्रं न्यूनगुणवत्तायुक्तैः घटकैः निर्मितस्य यन्त्रात् अधिकं स्थातुं शक्नोति ।

उपयोगः : सीएनसी-चक्रे कृतस्य कार्यस्य परिमाणं प्रकारश्च तस्य आयुः प्रभावितं करिष्यति ।लघुकार्यार्थं प्रयुक्ताः यन्त्राणि गुरुकार्यार्थं प्रयुक्तानां यन्त्राणाम् अपेक्षया अधिककालं यावत् स्थातुं शक्नुवन्ति ।

अनुरक्षणम् : सीएनसी मिलस्य आयुः विस्तारयितुं समुचितं अनुरक्षणं अत्यावश्यकम् ।नियमितरूपेण अनुरक्षणं सेवां च यन्त्रस्य घटकानां अकालं क्षरणं क्षतिं च निवारयितुं साहाय्यं कर्तुं शक्नोति ।

परिचालनवातावरणम् : सीएनसी मिलस्य परिचालनवातावरणं तस्य आयुः अपि प्रभावितं कर्तुं शक्नोति ।उच्चस्तरस्य धूलस्य, आर्द्रतायाः, तापमानस्य वा उतार-चढावस्य कठोरवातावरणेषु संचालिताः यन्त्राणि अकालं क्षरणं, क्षतिं च अनुभवितुं शक्नुवन्ति

उन्नयनं परिवर्तनं च : सीएनसी मिलस्य उन्नयनं परिवर्तनं च तस्य आयुः अपि प्रभावितं कर्तुं शक्नोति ।नूतनानि विशेषतानि वा घटकानि वा योजयित्वा यन्त्रस्य क्षमता वर्धयितुं शक्यते, परन्तु तस्य विद्यमानघटकानाम् उपरि अतिरिक्तं तनावमपि जनयितुं शक्नोति ।

अतः, भवन्तः कियत्कालं यावत् CNC मिलस्य स्थातुं शक्नुवन्ति इति अपेक्षा कर्तुं शक्नुवन्ति?

अस्य प्रश्नस्य उत्तरं ऋजुं नास्ति।CNC मिलस्य आयुः अनेकचरानाम् उपरि निर्भरं भवति, यथा उपरि चर्चा कृता ।परन्तु समासे सुसंरक्षितः सीएनसी-चक्रे १० तः २० वर्षपर्यन्तं स्थातुं शक्नोति ।केचन उच्चस्तरीयाः यन्त्राणि अधिककालं यावत् अपि स्थातुं शक्नुवन्ति, सम्यक् परिपालनेन, परिपालनेन च ।

भवतः आयुः विस्तारयितुं... CNC mill , नियमितरूपेण अनुरक्षणं सेवां च कर्तुं अत्यावश्यकम्।अस्मिन् यन्त्रस्य स्नेहनं, तस्य घटकानां संरेखणस्य जाँचः, समायोजनं च, जीर्णानां वा क्षतिग्रस्तानां वा भागानां प्रतिस्थापनं च अन्तर्भवति ।यन्त्रस्य अनुशंसितमापदण्डेषु संचालनं, तस्य अतिभारं परिहरितुं च महत्त्वपूर्णम् अस्ति ।

निष्कर्षतः, सीएनसी मिलस्य आयुः अनेककारकाणां उपरि निर्भरं भवति, यथा निर्माणस्य गुणवत्ता, उपयोगः, अनुरक्षणं, परिचालनवातावरणं, उन्नयनं चयद्यपि सटीकं आयुः प्रदातुं कठिनं भवति तथापि सुसज्जितः सीएनसी मिल २० वर्षाणि यावत् स्थातुं शक्नोति ।भवतः यन्त्रस्य पालनं कृत्वा तस्य अनुशंसितस्य अनुरक्षणस्य समयसूचनायाः अनुसरणं कृत्वा, भवान् तस्य आयुः विस्तारयितुं शक्नोति तथा च सुनिश्चितं कर्तुं शक्नोति यत् एतत् बहुवर्षपर्यन्तं शिखरप्रदर्शने निरन्तरं कार्यं करोति

सामग्रीसूची सूची

TEAM MFG इति द्रुतनिर्माणकम्पनी अस्ति या ODM इत्यत्र विशेषज्ञतां प्राप्नोति तथा च OEM 2015 तमे वर्षे आरभ्यते।

त्वरित लिङ्क

दूरभाषः

+86-0760-88508730

फोनं

+86-15625312373
प्रतिलिपि अधिकार    2024 Team Rapid MFG Co., Ltd. सर्वाधिकार सुरक्षित।