किं CNC Machining इत्यस्य मूल्यं वर्तते ?
भवान् अत्र अस्ति: गृहम्‌ » प्रकरण अध्ययन » सीएनसी मशीनिंग » CNC Machining इत्यस्य मूल्यम् अस्ति वा?

किं CNC Machining इत्यस्य मूल्यं वर्तते ?

दृश्यम् : १. 0    

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

CNC machining , अथवा सङ्गणकसंख्यानियन्त्रणयन्त्रीकरणं, एकः निर्माणप्रक्रिया अस्ति यस्मिन् सटीकभागानाम् घटकानां च उत्पादनार्थं सङ्गणकनियन्त्रितयन्त्राणां उपयोगः भवतिसीएनसी-यन्त्रीकरणेन व्यवसायाः उच्चसटीकतया, स्थिरतायाः च सह भागानां उत्पादनं कर्तुं शक्नुवन्ति, येन उत्पादकता वर्धते, व्ययस्य च बचतं भवति ।तथापि प्रश्नः अस्ति यत् किं सीएनसी-यन्त्रीकरणं निवेशस्य योग्यम् अस्ति ?

अस्य प्रश्नस्य उत्तरं दातुं CNC मशीनिंग् इत्यस्य लाभहानिविषये विचारः महत्त्वपूर्णः अस्ति ।

cnc मशीनिंग

सीएनसी यन्त्रीकरणस्य लाभाः


इत्यस्य प्राथमिकलाभानां मध्ये एकः सीएनसी-यन्त्रीकरणं भागानां उत्पादनस्य क्षमता अस्ति । उच्चसटीकतया, स्थिरतायाः च सह सीएनसी-यन्त्राणि अविश्वसनीयसटीकतया सामग्रीं कटयित्वा आकारं दातुं शक्नुवन्ति, येन समाप्त-उत्पादस्य त्रुटिः दोषः वा न्यूनीकर्तुं शक्यते ।एषा सटीकता हस्तश्रमस्य आवश्यकतां न्यूनीकर्तुं शक्नोति, येन दीर्घकालं यावत् व्यवसायानां समयस्य धनस्य च रक्षणं कर्तुं शक्यते ।


सीएनसी-यन्त्रीकरणम् अपि अत्यन्तं लचीलं भवति ।शीघ्रं सुलभतया च टूलिंग् परिवर्तयितुं क्षमतया सीएनसी-यन्त्राणि भिन्न-आकार-आकार-विनिर्देश-युक्तानि विविधानि भागानि, घटकानि च उत्पादयितुं शक्नुवन्तिएषा बहुमुखी प्रतिभा विशेषतया तेषां व्यवसायानां कृते उपयोगी भवितुम् अर्हति येषां कृते कस्टम् भागाः अथवा आद्यरूपाः उत्पादयितुं आवश्यकाः सन्ति ।


सीएनसी-यन्त्रस्य अन्यः लाभः अस्य वेगः अस्ति ।एकदा प्रोग्रामिंग् स्थापितं जातं चेत् CNC यन्त्राणि शीघ्रं कुशलतया च कार्यं कर्तुं शक्नुवन्ति, येन उत्पादनस्य दरं वर्धयितुं शक्यते तथा च द्रुततरं परिवर्तनसमयः भवितुं शक्नोति ।तदतिरिक्तं CNC यन्त्राणि घण्टायाः परितः कार्यं कर्तुं शक्नुवन्ति, येन उत्पादकता, उत्पादनं च अधिकं वर्धयितुं शक्यते ।


सीएनसी मशीनिंग के नुकसान


यद्यपि CNC मशीनिंग् इत्यनेन बहवः लाभाः प्राप्यन्ते तथापि विचारणीयाः केचन सम्भाव्याः दुष्परिणामाः अपि सन्ति ।एकस्य कृते, CNC यन्त्रेषु अग्रिमनिवेशः अत्यन्तं अधिकः भवितुम् अर्हति, यत् लघुव्यापाराणां वा स्टार्टअपस्य वा कृते निषिद्धं भवितुम् अर्हति ।तदतिरिक्तं सीएनसी-यन्त्राणां संचालनाय विशेषप्रशिक्षणस्य विशेषज्ञतायाः च आवश्यकता भवति, येन व्ययः अधिकं वर्धयितुं शक्यते ।


सीएनसी-यन्त्राणां सम्यक् संचालनं सुनिश्चित्य नियमितरूपेण परिपालनस्य, परिपालनस्य च आवश्यकता भवति ।यदि यन्त्रं भग्नं भवति अथवा मरम्मतस्य आवश्यकता भवति तर्हि तस्य कारणेन अवकाशसमयः, उत्पादकता च नष्टा भवितुम् अर्हति, यत् व्यवसायानां कृते महत् व्ययः भवितुम् अर्हति ।


अन्ते यद्यपि सीएनसी-यन्त्राणि अत्यन्तं सटीकानि सन्ति तथापि ते सर्वप्रकारस्य निर्माणार्थं उपयुक्ताः न भवेयुः ।यथा, यदि कस्यचित् भागस्य उच्चस्तरीयं मैनुअल् परिष्करणस्य अथवा संयोजनस्य आवश्यकता भवति तर्हि CNC मशीनिंग् सर्वोत्तमः विकल्पः न भवेत् ।


किं CNC मशीनिङ्गं तस्य योग्यम् अस्ति ?


अन्ततः, CNC मशीनिंग् निवेशस्य योग्यं वा इति विविधकारकाणां उपरि निर्भरं भवति, यत्र व्यवसायस्य विशिष्टानि आवश्यकतानि, उत्पादितानां भागानां प्रकाराः, उपलब्धसंसाधनं विशेषज्ञता च सन्ति


येषां व्यवसायानां कृते उच्चमात्रायां अत्यन्तं सटीकं, जटिलं भागं उत्पादयितुं आवश्यकं भवति, तेषां कृते CNC मशीनिङ्गं उत्तमं निवेशं भवितुम् अर्हति ।परन्तु ये व्यवसायाः मुख्यतया सरलतरभागाः उत्पादयन्ति अथवा सीमितसंसाधनाः सन्ति, तेषां कृते CNC मशीनिङ्गस्य व्ययः लाभात् अधिकः भवितुम् अर्हति ।


समग्रतया, CNC मशीनिंग् एकं शक्तिशाली साधनम् अस्ति यत् व्यवसायान् उच्चगुणवत्तायुक्तानि, सुसंगतानि भागानि वेगेन, कार्यक्षमतया च उत्पादयितुं साहाय्यं कर्तुं शक्नोति।सीएनसी-यन्त्रस्य लाभ-हानि-विषये सावधानीपूर्वकं विचारं कृत्वा व्ययस्य लाभस्य च तौलनं कृत्वा व्यवसायाः एतत् विषये सूचितं निर्णयं कर्तुं शक्नुवन्ति यत् सीएनसी-यन्त्रीकरणं तेषां कृते समीचीनः विकल्पः अस्ति वा इति।


सामग्रीसूची सूची

TEAM MFG इति द्रुतनिर्माणकम्पनी अस्ति या ODM इत्यत्र विशेषज्ञतां प्राप्नोति तथा च OEM 2015 तमे वर्षे आरभ्यते।

त्वरित लिङ्क

दूरभाषः

+86-0760-88508730

फोनं

+86-15625312373
प्रतिलिपि अधिकार    2024 Team Rapid MFG Co., Ltd. सर्वाधिकार सुरक्षित।