CNC Machining , अथवा Computer Numerical Control Machining, एकः निर्माणप्रक्रिया अस्ति यस्मिन् परिशुद्धभागानाम् घटकानां च उत्पादनार्थं सङ्गणक-नियन्त्रित-यन्त्राणां उपयोगः भवति सीएनसी-मशीनिङ्गेन सह, व्यवसायाः उच्चसटीकतया स्थिरतायाश्च भागान् उत्पादयितुं शक्नुवन्ति, येन उत्पादकता वर्धते, व्ययबचनं च भवति तथापि प्रश्नः अवशिष्टः अस्ति यत् CNC यन्त्रीकरणं निवेशस्य योग्यम् अस्ति वा?
अस्य प्रश्नस्य उत्तरं दातुं, CNC-यन्त्रस्य लाभं, हानिः च विचारयितुं महत्त्वपूर्णम् अस्ति ।
एकः प्राथमिकलाभानां मध्ये एकः . सीएनसी-यन्त्रीकरणं तस्य क्षमता अस्ति यत् सः भागानि उत्पादयितुं शक्नोति । उच्चसटीकता-स्थिरतायुक्तानि CNC यन्त्राणि अविश्वसनीयसटीकतया सामग्रीं कटयितुं आकारयितुं च शक्नुवन्ति, येन समाप्तस्य उत्पादस्य त्रुटयः अथवा दोषस्य सम्भावना न्यूनीकर्तुं शक्यते एषा परिशुद्धता अपि हस्तश्रमस्य आवश्यकतां न्यूनीकर्तुं शक्नोति, यत् दीर्घकालं यावत् व्यवसायान् समयं धनं च रक्षितुं शक्नोति।
सीएनसी-मशीनिङ्गम् अपि अत्यन्तं लचीलम् अस्ति । साधनं शीघ्रं सुलभतया च परिवर्तयितुं क्षमतायाः सह, CNC यन्त्राणि भिन्न-भिन्न-आकार-आकार-विशिष्टता-युक्तानां भागानां घटकानां च विस्तृत-विविधतां उत्पादयितुं शक्नुवन्ति एषा बहुमुख्यता विशेषतया तेषां व्यवसायानां कृते उपयोगी भवितुम् अर्हति येषां कृते अनुकूलभागाः वा आद्यरूपाः वा उत्पादयितुं आवश्यकता भवति ।
सीएनसी-यन्त्रस्य अन्यः लाभः तस्य वेगः अस्ति । एकदा प्रोग्रामिङ्गं स्थापितं भवति तदा सीएनसी-यन्त्राणि शीघ्रं कुशलतया च कार्यं कर्तुं शक्नुवन्ति, येन उत्पादनस्य दरं वर्धयितुं शक्यते तथा च द्रुततरं परिवर्तनं भवति अतिरिक्तरूपेण, सीएनसी-यन्त्राणि घण्टायाः परितः कार्यं कर्तुं शक्नुवन्ति, येन उत्पादकता, उत्पादनं च अधिकं वर्धयितुं शक्यते ।
यद्यपि सीएनसी-मशीनिङ्ग-यंत्रं बहु लाभं प्रदाति, तथापि विचारणीयाः केचन सम्भाव्य-अवधानाः अपि सन्ति । एकस्य कृते, सीएनसी-यन्त्रेषु अग्रिम-निवेशः अत्यन्तं अधिकः भवितुम् अर्हति, यत् लघु-व्यापाराणां वा स्टार्टअप-इत्यस्य वा कृते निषेधात्मकं भवितुम् अर्हति । अतिरिक्तरूपेण, सीएनसी-यन्त्राणां संचालनार्थं विशेषप्रशिक्षणस्य विशेषज्ञतायाः च आवश्यकता भवति, येन अधिकं व्ययस्य वृद्धिः भवितुम् अर्हति ।
सीएनसी-यन्त्रेषु नियमित-रक्षणस्य, पालनस्य च आवश्यकता भवति यत् ते सम्यक् कार्यं कुर्वन्ति इति सुनिश्चितं भवति । यदि यन्त्रं भङ्गं करोति वा मरम्मतस्य आवश्यकता अस्ति तर्हि तत् अवकाशसमयं, उत्पादकताम् अपि नष्टं कर्तुं शक्नोति, यत् व्यवसायानां कृते महत्त्वपूर्णं भवितुम् अर्हति ।
अन्ते, यद्यपि सीएनसी-यन्त्राणि अत्यन्तं सटीकानि सन्ति, तथापि ते सर्वप्रकारस्य निर्माणस्य कृते उपयुक्ताः न भवेयुः । यथा, यदि कस्यचित् भागस्य हस्तगतपरिष्करणस्य अथवा विधानसभायाः उच्चस्तरीयस्य आवश्यकता भवति तर्हि CNC-मशीनिङ्गं सर्वोत्तमः विकल्पः न भवेत् ।
अन्ततः, सीएनसी-यन्त्रस्य निवेशस्य योग्यः अस्ति वा, व्यापारस्य विशिष्टानि आवश्यकतानि, उत्पाद्यमानानां भागानां प्रकाराः, उपलब्धाः संसाधनाः, विशेषज्ञताः च सन्ति
उच्चमात्रायां अत्यन्तं सटीकं, जटिलं भागं उत्पादयितुं आवश्यकतां येषां व्यवसायानां कृते, CNC-मशीनिङ्गं उत्तमं निवेशं भवितुम् अर्हति । तथापि, ये व्यवसायाः मुख्यतया सरलतरभागं उत्पादयन्ति वा सीमितसम्पदां सन्ति, तेषां कृते CNC-यन्त्रस्य व्ययः लाभस्य अपेक्षया अधिकः भवितुम् अर्हति ।
समग्रतया, सीएनसी-यन्त्रीकरणं एकं शक्तिशाली साधनं अस्ति यत् व्यावसायिक-व्यापाराणां गति-दक्षता-सहितं उच्च-गुणवत्तायाः, सुसंगत-भागानाम् उत्पादनं कर्तुं साहाय्यं कर्तुं शक्नोति। सीएनसी-मशीनिङ्गस्य लाभं, हानिः च सावधानीपूर्वकं विचार्य, व्ययस्य लाभस्य च तौलनं कृत्वा, व्यवसायाः एकं सूचितं निर्णयं कर्तुं शक्नुवन्ति यत् CNC-मशीनिङ्गं तेषां कृते समीचीनः विकल्पः अस्ति वा इति।
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।