प्लास्टिक-इञ्जेक्शन्-मोल्डिंग् प्लास्टिक-भागानाम्, घटकानां, उत्पादानाम् च उत्पादनार्थं व्यापकरूपेण प्रयुक्ता निर्माण-प्रक्रिया अस्ति । अस्मिन् प्रक्रियायां द्रवितं प्लास्टिकं ढालगुहायां प्रविष्टं भवति तथा च तस्य शीतलं ठोसीकरणं च कर्तुं शक्यते । ततः समाप्तं उत्पादं सांचात् निष्कास्य उपयोगाय सज्जं भवति ।
प्लास्टिक-इञ्जेक्शन्-मोल्डिंग्-इत्यस्य उपयोगः विविध-उद्योगेषु भवति, यत्र वाहनम्, चिकित्सा, उपभोक्तृ-वस्तूनि, एयरोस्पेस्, इलेक्ट्रॉनिक्स च सन्ति । प्रक्रिया तस्य कार्यक्षमतायाः, बहुमुख्यतायाः, व्यय-प्रभावशीलतायाः च कारणेन विनिर्माण-उद्योगस्य अभिन्न-भागः अभवत् ।
प्लास्टिक-इञ्जेक्शन-ढालनस्य एकः मुख्यः लाभः अस्ति यत् शीघ्रं तथा च न्यून-मूल्येन भागानां बृहत्-मात्रायां उत्पादनस्य क्षमता अस्ति । एतेन निर्मातृणां कृते आकर्षकः विकल्पः भवति येषां भागानां उच्चमात्रायां उत्पादनं करणीयम् अस्ति, व्ययस्य न्यूनता भवति । अतिरिक्तरूपेण, प्रक्रिया जटिल-आकारानाम् जटिल-विवरणानां च कृते सटीकतया सटीकतायाश्च सह उत्पादयितुं शक्नोति, यत् अन्यैः निर्माण-प्रक्रियाभिः सह कठिनं साध्यं भवति
वाहन-उद्योगः प्लास्टिक-इञ्जेक्शन-मोल्डिंग्-इत्यस्य बृहत्तमेषु उपयोक्तृषु अन्यतमः अस्ति । प्लास्टिकस्य भागानां उपयोगः कारानाम् आन्तरिक-बाह्ययोः बहुधा उपयुज्यते, यत्र डैशबोर्ड-घटकाः, द्वार-हस्तकाणि, बम्पर् च सन्ति प्लास्टिक-इञ्जेक्शन-मोल्डिंग्-इत्यस्य उपयोगः चिकित्सा-यन्त्राणां कृते भागानां उत्पादनार्थं अपि भवति, यथा सिरिन्ज, इन्हेलर, IV घटकाः च । इन भागों को कठोर गुणवत्ता एवं सुरक्षा मानकों को पूरा करना होगा, और प्लास्टिक इंजेक्शन ढालन इन मानकों को प्राप्त करने की एक विश्वसनीय विधि है।
उपभोक्तृवस्तूनि अन्यः उद्योगः अस्ति यत्र प्लास्टिक-इञ्जेक्शन-मोल्डिंग् इत्यस्य बहु उपयोगः भवति । उत्पादकानि, गृहोपकरणानि, पैकेजिंगसामग्री च इत्यादीनि उत्पादानि सर्वाणि प्लास्टिक-इञ्जेक्शन-ढालनस्य उपयोगेन उत्पाद्यन्ते । एषा प्रक्रिया एतादृशानां उत्पादानाम् कृते अत्यावश्यकानाम् सुसंगतस्य, उच्चगुणवत्तायुक्तानां भागानां उत्पादनस्य अनुमतिं ददाति ।
एरोस्पेस् उद्योगे विमानस्य, अन्तरिक्षयानस्य च कृते लघुघटकानाम् उत्पादनार्थं प्लास्टिक-इञ्जेक्शन-ढालनस्य उपयोगः भवति । एते घटकाः स्थायित्वं प्राप्नुवन्ति, अन्तरिक्षयात्रायाः चरमस्थितिं सहितुं समर्थाः च भवेयुः । प्लास्टिक-इञ्जेक्शन-ढालनम् उद्योगस्य कठोर-मानकानां पूर्तये एतान् घटकान् उत्पादयितुं विश्वसनीयः विधिः अस्ति ।
अन्ते, इलेक्ट्रॉनिक्स-उद्योगः प्लास्टिक-इञ्जेक्शन-मोल्डिंग्-इत्यस्य उपरि अपि बहुधा निर्भरः अस्ति, येन सङ्गणक-कीबोर्ड्, दूरभाष-प्रकरणाः, दूरस्थ-नियन्त्रणानि च सन्ति प्रक्रिया उच्चगुणवत्तायुक्तस्य, सटीकभागस्य उत्पादनस्य अनुमतिं ददाति ये एतादृशानां उत्पादानाम् कृते अत्यावश्यकाः सन्ति ।
निष्कर्षतः, प्लास्टिक-इञ्जेक्शन-ढालनं बहुमुखी-कुशल-निर्माण-प्रक्रिया अस्ति, या विविध-उद्योगेषु प्लास्टिक-भागानाम् उत्पादानाञ्च विस्तृत-श्रेणीं उत्पादयितुं उपयुज्यते शीघ्रं तथा न्यूनमूल्येन भागानां उच्चमात्रायां उत्पादनस्य क्षमता निर्मातृणां कृते आकर्षकविकल्पं करोति । प्रक्रिया जटिल-आकारस्य जटिल-विवरणानां च उत्पादनं सटीकतया सटीकतया च करोति, येन विनिर्माण-उद्योगस्य कृते अत्यावश्यकं साधनं भवति
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।