इन्जेक्शन-मोल्डिंग् इति एकः निर्माण-प्रक्रिया अस्ति, या प्लास्टिक-घटकानाम् उत्पादनार्थं विविध-उद्योगेषु व्यापकरूपेण उपयुज्यते । अस्मिन् प्रक्रियायां द्रवितप्लास्टिकसामग्रीणां इन्जेक्शनं ढालस्य गुहायां भवति, यत्र सा शीतलं भवति, ठोसरूपेण च भवति । इंजेक्शन ढालनस्य बहुमुख्यता, कार्यक्षमता, सटीकता च विस्तृता उत्पादानाम् उत्पादनार्थं लोकप्रियं विकल्पं कृतवती अस्ति
अस्मिन् लेखे वयं इन्जेक्शन-ढालनस्य भिन्न-भिन्न-अनुप्रयोगानाम् अन्वेषणं करिष्यामः, एतां प्रक्रियां च उपयुञ्जते उद्योगाः च।
वाहन-उद्योगः इन्जेक्शन-मोल्डिंग्-इत्यस्य बृहत्तमेषु उपयोक्तृषु अन्यतमः अस्ति । प्रक्रियायाः उपयोगः प्लास्टिकघटकानाम् विभिन्नानां प्लास्टिकघटकानाम् उत्पादनार्थं भवति यथा डैशबोर्डपटलः, बम्परः, फेण्डरः, आन्तरिकत्रिमः च । इञ्जेक्शन-ढालनस्य उच्च-मात्रायां उत्पादन-क्षमता वाहन-उद्योगस्य कृते आदर्श-प्रक्रिया अस्ति, यस्याः आवश्यकता अस्ति यत् कोटि-कोटि-युक्तानि भागानि द्रुतगत्या उत्पाद्यन्ते
चिकित्सा-उद्योगः विविध-चिकित्सा-उपकरणानाम्, उपकरणानां च उत्पादनार्थं इन्जेक्शन-मोल्डिंग्-इत्यस्य उपरि अपि बहुधा निर्भरः अस्ति । एतेषु सिरिन्जः, चिकित्सा-नलिकाः, प्रत्यारोपणीयाः उपकरणाः, निदान-उपकरणाः च सन्ति । इंजेक्शन ढालने उच्चस्तरीय सटीकता तथा स्थिरता प्रदान करता है, जो चिकित्सा उपकरणों के उत्पादन में महत्वपूर्ण है जो सख्त सुरक्षा एवं कार्यप्रदर्शन मानकों को पूरा करना चाहिए।
उपभोक्तृवस्तूनाम् उद्योगः इञ्जेक्शन-ढालनस्य अन्यः प्रमुखः उपयोक्ता अस्ति । प्रक्रियायाः उपयोगेन क्रीडासामग्री, गृहस्थवस्तूनि, इलेक्ट्रॉनिक आवासः, पैकेजिंग् इत्यादीनां उत्पादानाम् एकां विस्तृतां श्रेणीं उत्पादयितुं भवति । इंजेक्शन ढालने जटिल आकृतियों एवं डिजाइन के उत्पादन की अनुमति देता है, जो दृग्गत आकर्षक एवं कार्यात्मक उपभोक्ता उत्पादों के निर्माण के लिए अत्यावश्यक है।
इलेक्ट्रॉनिक्स उद्योगः अपि विभिन्नघटकानाम् उत्पादनार्थं इन्जेक्शन-मोल्डिंग् इत्यस्य उपरि अवलम्बते यथा कनेक्टर्, स्विच्, आवासः च । प्रक्रिया लघु-जटिल-भागानाम् उत्पादनार्थं आदर्शा अस्ति, येषां उच्च-सटीकता, स्थिरता च आवश्यकी भवति ।
एरोस्पेस् उद्योगः आन्तरिकघटकानाम्, नलिकानां, ब्रैकेट् इत्यादीनां विविधघटकानाम् उत्पादनार्थं इन्जेक्शन-मोल्डिंग् इत्यस्य अपि उपयोगं करोति । प्रक्रिया लघुभारयुक्तानां उच्च-बल-भागानाम् उत्पादनार्थं आदर्शा अस्ति, येन अन्तरिक्षयात्रायाः चरम-स्थितिः सहितुं शक्यते ।
इञ्जेक्शन-मोल्डिङ्ग-करणं बहुमुखी-कुशल-निर्माण-प्रक्रिया अस्ति, या विस्तृत-उद्योगेषु उपयुज्यते । जटिल-आकारस्य, डिजाइनस्य च उत्पादनस्य क्षमता, उच्च-सटीकता, स्थिरता च प्लास्टिक-घटकानाम् उत्पादनार्थं लोकप्रियः विकल्पः अभवत् ऑटोमोटिव तथा मेडिकल तथा मेडिकल साइंड तथा इलेक्ट्रॉनिक्स तक इंजेक्शन मोल्डिंग आधुनिक निर्माण का एक अत्यावश्यक भाग बन गया है। प्रौद्योगिक्यां सामग्रीषु च उन्नतिं कृत्वा, प्रक्रिया भविष्ये अधिकं लोकप्रियतां प्राप्तुं शक्नोति, येन निर्मातारः उपभोक्तृणां नित्यं परिवर्तमानं आग्रहं पूरयन्ति इति नवीन-उत्पादानाम् निर्माणं कर्तुं समर्थाः भवन्ति
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।