प्लास्टिक-इञ्जेक्शन्-मोल्डिङ्ग्- इत्येतत् प्लास्टिक-भागानाम् उत्पादानाञ्च विस्तृत-परिधि-उत्पादनार्थं व्यापकरूपेण प्रयुक्ता निर्माण-प्रक्रिया अस्ति । अस्मिन् क्रमे द्रवितं प्लास्टिकं ढालस्य गुहायां प्रविष्टं भवति, यत्र सा ढालस्य आकारं दृढं करोति, गृह्णाति च । परन्तु सर्वे प्रकाराः प्लास्टिकस्य इञ्जेक्शन-सांचनार्थं समानरूपेण सुलभाः न भवन्ति । केषाञ्चन प्लास्टिकस्य प्रवाहगुणाः उत्तमाः सन्ति, तेषां सह कार्यं कर्तुं सुकरं भवति, अन्ये तु प्रक्रियायै अधिकं चुनौतीपूर्णाः भवितुम् अर्हन्ति ।
अस्मिन् लेखे वयं प्रश्नं अन्वेषयामः यत् इञ्जेक्शन-सांचनस्य सर्वाधिकं सुलभं प्लास्टिकं किम् अस्ति ।
इञ्जेक्शन-मोल्डिंग्-कृते सर्वाधिकं प्रयुक्तेषु प्लास्टिकेषु एकं बहुप्रोपाइलीन (PP) अस्ति । PP एकः बहुमुखी थर्मोप्लास्टिकः अस्ति यस्य संसाधनं सुलभं भवति, न्यूनं द्रवणबिन्दुः अस्ति, तथा च उत्तमप्रवाहगुणाः प्रदर्शयति । इदं तुल्यकालिकरूपेण सस्ती सामग्री अपि अस्ति, येन बृहत्-प्रमाणस्य उत्पादन-धावनस्य कृते लोकप्रियः विकल्पः अस्ति । PP इत्यस्य उपयोगः उत्पादानाम् एकां विस्तृतां श्रेणीं निर्मातुं भवति, यत्र वाहनभागाः, खाद्यपात्रं, क्रीडनकं, चिकित्सासाधनं च सन्ति ।
अन्यत् प्लास्टिकं यत् इञ्जेक्शन-सांचां सुलभं भवति तत् ऐक्रेलोनिट्रिल् बुटाडिन् स्टायरीन् (abs) अस्ति । एबीएस एकः थर्मोप्लास्टिकः अस्ति यः कठोरता, प्रभावप्रतिरोधः, तापप्रतिरोधः च इति प्रसिद्धः अस्ति । अस्य उत्तमप्रवाहगुणाः अपि सन्ति, येन जटिलाकाररूपेण ढालनं सुलभं भवति । ABS इत्यस्य उपयोगः सामान्यतया ऑटोमोटिव् पार्ट्स्, क्रीडनक, इलेक्ट्रॉनिक-परिसर इत्यादीनां उत्पादानाम् निर्माणार्थं भवति ।
Polystyrene (PS) इत्येतत् अन्यत् प्लास्टिकं यत् इञ्जेक्शन-सांचनं सुलभं भवति । PS एकः लघुः, कठोरः थर्मोप्लास्टिकः अस्ति यः स्वस्य स्पष्टतायाः कृते प्रसिद्धः अस्ति, येन एतत् खाद्यपैकेजिंगं उपभोक्तृविद्युत्विज्ञानं इत्यादीनां उत्पादानाम् आदर्शसामग्री भवति PS इत्यस्य अपि उत्तमप्रवाहगुणाः सन्ति, येन जटिलाकाररूपेण ढालनं सुलभं भवति ।
पॉलीइथिलीन (PE) अन्यः प्लास्टिकः अस्ति यस्य इन्जेक्शन-सांचनं सुलभं भवति । पीई एकः थर्मोप्लास्टिकः अस्ति यस्य उत्तम-आर्द्र-प्रतिरोधः, कठोरता, लचीलापनं च इति कारणेन पैकेजिंग्-उद्योगे व्यापकरूपेण उपयोगः भवति अस्य उत्तमप्रवाहगुणाः सन्ति, तेषां सहजतया आकारस्य विस्तृतपरिधिषु ढालितुं शक्यते ।
एतेषां प्लास्टिकस्य अतिरिक्तं अन्ये बहवः सामग्रीः सन्ति येषां उपयोगः सामान्यतया इन्जेक्शन-मोल्डिंग्-कृते उपयुज्यते, यत्र पोलिकार्बोनेट् (पीसी), पॉलीइथाइलीन-टेरेफ्थालेट् (PET), तथा च पोलिविनाइल-क्लोराइड् (PVC) च सन्ति एतेषु प्रत्येकं सामग्रीं तस्य अद्वितीयगुणाः लाभाः च सन्ति, सामग्रीयाः चयनं च उत्पाद्यमानस्य उत्पादस्य विशिष्टापेक्षया निर्भरं भविष्यति ।
निष्कर्षतः, इञ्जेक्शन-सांचनस्य सरलतमं प्लास्टिकं उत्पाद्यमानस्य उत्पादस्य विशिष्टापेक्षायाः उपरि निर्भरं भविष्यति । तथापि, PolyPropylene, acrylonitrile Butadiene Styrene, polystyrene, polyethilene च सर्वे सामान्यतया प्रयुक्ताः प्लास्टिकाः सन्ति येषु उत्तमाः प्रवाहगुणाः सन्ति तथा च जटिलाकारयोः ढालनं सुलभं भवति सम्यक् सामग्रीं चयनं कृत्वा अनुभवी इन्जेक्शन ढालन भागीदारेन सह कार्यं कृत्वा, उच्च-गुणवत्तायुक्ताः प्लास्टिक-भागाः उत्पादाः च कुशलतया तथा च व्यय-प्रभावीरूपेण उत्पादयितुं शक्यते
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।