किं 3D मुद्रणं इन्जेक्शन मोल्डिंग् इत्यस्य स्थाने भवति?
You are here: गृहम्‌ » प्रकरण अध्ययन » इन्जेक्शन मोल्डिंग » किं 3D मुद्रणं इन्जेक्शन मोल्डिंग् इत्यस्य स्थाने भवति?

किं 3D मुद्रणं इन्जेक्शन मोल्डिंग् इत्यस्य स्थाने भवति?

दृश्यम् : १. 0    

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

इन्जेक्शन मोल्डिंग् तथा 3D प्रिण्टिङ्ग् इति द्वौ निर्माणप्रक्रियाौ स्तः ये बहुमुख्यतायाः जटिलडिजाइनस्य निर्माणस्य क्षमतायाः च कारणेन अन्तिमेषु वर्षेषु अधिकाधिकं लोकप्रियाः अभवन्यद्यपि द्वयोः तकनीकयोः लाभाः हानिः च सन्ति तथापि बहवः जनाः चिन्तयन्ति यत् अन्ततः 3D मुद्रणं इन्जेक्शन-मोल्डिंग् इत्यस्य स्थाने स्थास्यति वा इति ।


अस्य प्रश्नस्य उत्तरं दातुं प्रथमं प्रत्येकं प्रक्रिया कथं कार्यं करोति इति अवगन्तुं महत्त्वपूर्णम् ।इन्जेक्शन मोल्डिंग् इत्यस्मिन् प्लास्टिकस्य गोल्यः द्रवयित्वा द्रवितं पदार्थं मोल्ड् गुहायां इन्जेक्शन् करणीयम् ।एकदा प्लास्टिकं शीतलं कठिनं च भवति तदा सांचः उद्घाटितः भवति, समाप्तं उत्पादं च निष्कासितम् अस्ति ।एषा प्रक्रिया सामान्यतया समानभागानाम् सामूहिकनिर्माणार्थं प्रयुक्ता भवति, सा च तापप्लास्टिक, उष्णकटिबन्धनबहुलक, इलास्टोमर इत्यादीनां विस्तृतश्रेणीसामग्रीणां सह कर्तुं शक्यते


3D मुद्रणं तु अङ्कीयसञ्चिकायाः ​​उपयोगेन भौतिकवस्तुस्तरं स्तरं निर्माति ।प्रक्रियायां केशं वा रालं वा द्रवयित्वा नोजलद्वारा बहिः कृत्वा अधः उपरि वस्तुनः निर्माणं भवति ।3D मुद्रणस्य उपयोगः प्रायः जटिलज्यामितियुक्तानां भागानां लघुसमूहानां आद्यरूपीकरणाय, उत्पादनाय च भवति ।

ढालने इन्जेक्शन

यद्यपि इन्जेक्शन मोल्डिंग् तथा 3D प्रिंटिंग् इत्येतयोः लाभाः सन्ति तथापि तेषां प्रत्येकस्य विशिष्टाः लाभाः हानिः च सन्ति येन ते कतिपयेषु अनुप्रयोगेषु अधिकं उपयुक्ताः भवन्तिसमानभागानाम् उच्चमात्रायां उत्पादनार्थं इन्जेक्शन-मोल्डिंग् आदर्शः अस्ति, यतः एतत् शीघ्रं कुशलतया च भागानां उत्पादनं कर्तुं शक्नोति ।बृहत् परिमाणेन कृते 3D मुद्रणात् अपि अधिकं व्यय-प्रभावी अस्ति ।परन्तु ढालस्य डिजाइनस्य निर्माणस्य च अग्रिमव्ययः अत्यन्तं अधिकः भवितुम् अर्हति, येन लघुउत्पादनधावनस्य कृते न्यूनः सम्भवः भवति ।


3D मुद्रणं तु जटिलज्यामितियुक्तानां भागानां वा आद्यरूपस्य वा न्यूनमात्रायां रनस्य उत्पादनार्थं आदर्शम् अस्ति ।अङ्कीयसञ्चिकायां परिवर्तनं कृत्वा शीघ्रं मुद्रयितुं शक्यते इति कारणतः इञ्जेक्शन् मोल्डिंग् इत्यस्मात् अपि अधिकं लचीलं भवति ।परन्तु अधिकमात्रायां इन्जेक्शन-मोल्डिंग् इत्यस्मात् अपेक्षया 3D मुद्रणं मन्दतरं महत्तरं च भवितुम् अर्हति ।


अन्तिमेषु वर्षेषु 3D मुद्रणेन सामग्रीक्षमतायां महती उन्नतिः कृता अस्ति, अधुना धातुः, मिट्टीकाराः, अन्नमपि इत्यादिभिः सामग्रीभिः सह मुद्रणं कर्तुं समर्थम् अस्तिअनेन एयरोस्पेस्, मेडिकल, ऑटोमोटिव इत्यादिषु उद्योगेषु 3D मुद्रणस्य उपयोगः वर्धितः अस्ति, यत्र जटिलाः डिजाइनाः, अनुकूलितभागाः च आवश्यकाः सन्ति


परन्तु 3D मुद्रणस्य उन्नतिः अभवत् अपि च उच्चमात्रायां उत्पादनार्थं गतिः, व्यय-प्रभावशीलता च अद्यापि इन्जेक्शन-मोल्डिंग् इत्यस्य महत्त्वपूर्णः लाभः अस्तियद्यपि 3D मुद्रणं अन्ततः कतिपयेषु अनुप्रयोगेषु इन्जेक्शनमोल्डिंग् इत्यस्य स्थाने स्थातुं शक्नोति तथापि उत्पादनवेगस्य मूल्यस्य च दृष्ट्या सीमायाः कारणात् प्रक्रियायाः पूर्णतया स्थाने अन्यं स्थापनं कर्तुं असम्भाव्यम्


निष्कर्षतः, यद्यपि 3D मुद्रणं अन्तिमेषु वर्षेषु महतीं प्रगतिम् अकरोत् तथा च अधिकाधिकं लोकप्रियं निर्माणप्रक्रिया अभवत् तथापि इदं पूर्णतया इन्जेक्शन-मोल्डिंग् इत्यस्य स्थाने स्थातुं असम्भाव्यम्उभयप्रक्रियायाः लाभाः हानिः च सन्ति, ते च कतिपयेषु अनुप्रयोगेषु अधिकं उपयुक्ताः सन्ति ।यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा सम्भावना अस्ति यत् इन्जेक्शन् मोल्डिंग् तथा 3D प्रिण्टिङ्ग् इत्येतयोः द्वयोः अपि निर्माण-उद्योगे महत्त्वपूर्णा भूमिका भविष्यति


सामग्रीसूची सूची

TEAM MFG इति द्रुतनिर्माणकम्पनी अस्ति या ODM इत्यत्र विशेषज्ञतां प्राप्नोति तथा च OEM 2015 तमे वर्षे आरभ्यते।

त्वरित लिङ्क

दूरभाषः

+86-0760-88508730

फोनं

+86-15625312373
प्रतिलिपि अधिकार    2024 Team Rapid MFG Co., Ltd. सर्वाधिकार सुरक्षित।