यथा वयं सर्वे जानीमः, इष्टं गतिं डिजाइनं कर्तुं सुलभं कर्तुं अतिरिक्तं, CAM संरचना अस्माकं तन्त्राणि अधिकं संकुचितं करोति। तथापि, यतोहि अस्माकं कैम्स-अनुयायिनः उच्च-उप-चलचित्रे (बिन्दु-सम्पर्क-अथवा रेखा-संपर्कस्य) सन्ति, ते आघातान् सहितुं न्यूनाः भवन्ति, धारण-प्रवणाः च भवन्ति तदतिरिक्तं, CAM-तन्त्रं बहु विशालं न भवेत् इति निवारयितुं अस्माकं अनुयायकस्य आघातः अत्यधिकः विशालः न भवेत् ।
सीएनसी-मशीनिङ्गं सरलं भवति तथा च त्रयः मुख्याः घटकाः, कैम, अनुयायी, फ्रेम च सन्ति । वयं दत्तं गतिं साधयितुं कैमस्य प्रोफाइलं डिजाइनं कृत्वा अनुयायिणं नियन्त्रयामः।
कैम्स तेषां आकृतीनां अनुसारं वर्गीकृताः सन्ति: चक्रकैम्स, चलन्तकैम्स, तथा च बेलनाकारकैम्स।
डिस्क कैम 1 .
चलती कैम 1 .
बेलनाकार कैम 1 .
अपि च, वयं तान् अनुयायकस्य अन्तस्य अनुसारं वर्गीकृत्य कर्तुं शक्नुमः: टिप्-अनुयायी, रोलर-अनुयायी, तथा च सपाट-तल-अनुयायी ।
यतो हि टिप्-अनुयायकस्य कैमस्य च सम्पर्कः बिन्दु-सम्पर्कः अस्ति, तस्य तनावः अधिकः अस्ति तथा च तस्य धारणं द्रुतं भवति, यत् न्यून-गति-कैम-तन्त्रस्य कृते उपयुक्तं न भवति, महता प्रभावेण रोलर-अनुयायी एतान् दोषान् अतिक्रमितुं शक्नोति । तस्मिन् एव काले, संचरण-दक्षतायाः उन्नयनार्थं, वयं अनुयायकस्य उपरि बलस्य दिशि लम्ब-विमानेन सह समतल-तल-अनुयायिनां परिचयं अपि कर्तुं शक्नुमः
अस्माभिः पूर्वं ये ड्राइव्-तत्त्वाः विचारिताः ते प्रत्यक्ष-क्रिया-रूपेण सन्ति, ये दोलन-रूपेण अपि भवितुम् अर्हन्ति । पूर्वप्रसङ्गे वयं तत् प्रत्यक्ष-अभिनय-अनुयायी इति वदामः, उत्तरे च वयं तत् दोलनात्मकं अनुयायी इति वदामः ।
अस्माकं कृते अपि Cam इत्यस्य परिभ्रमणस्य केन्द्रं भवितुं शक्नुमः, न तु अनुयायकस्य गतिस्य ऋजुरेखायां, यत् वयं offset इति आह्वयेम, तदनुरूपं च, यदि परिभ्रमणस्य केन्द्रं अनुयायकस्य गतिस्य ऋजुरेखायां अस्ति, तर्हि वयं तत् प्रतिकेन्द्रितं वक्तुं शक्नुमः।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
इसके अितिरक्त, हम उच्च उप के तालाबंधक संबंध बनाए रखने की विधि भी विचार कर सकते हैं, ज्यामितीय तालाबन्दी के साथ-साथ बल ताला करने के साथ-साथ तन्त्र को विभाजित करते हैं।
यदा वयं कैम-आकारं, अनुयायी-अन्तं, अनुयायी-गति-प्रपत्रं च संयोजयामः, तदा वयं तन्त्रस्य नाम वयं डिजाइनं कुर्मः, यथा: टिप् सीधा-अनुयायी-डिस्क-कैम (अनुसरणं कैम सापेक्षस्थानं + अनुयायी-अन्तः + अनुयायी-गति-प्रपत्रं + कैम + कैम)
दबावकोणः ड्राइवबलस्य अनुयायकस्य गतिस्य वेगस्य च कोणः अस्ति । दबावकोणः यथा यथा बृहत् भवति तथा तथा वेगस्य दिशि चालकस्य भागः लघुः भवति, अर्थात्, बलस्य उपयोगी भागः F', तथा च बलस्य F' इत्यस्य उपयोगी भागः, तथा च अनुयायकस्य कैमस्य क्रिया यथा लघुतरं भवति, तथा च यदा सः किञ्चित्पर्यन्तं लघुः भवति, तथा च कैम तत् उपरि धक्कायितुं न शक्नोति, तथा च स्वयमेव तालकं भवति।
तत्र द्वौ मुख्यौ विधिः . CNC Machining , एकः चित्रात्मकः विधिः अपरः च विश्लेषणात्मकः विधिः अस्ति । पूर्वं सरलतरम् अस्ति तथा च केवलं आवश्यकस्य धक्कागतिस्य रेखाचित्रस्य आवश्यकता भवति, ततः तत्सम्बद्धं प्रोफाइल वक्रं रेखाचित्रेण प्रदत्तस्य कोण-प्रक्रिया-सम्बन्धस्य अनुसारं प्राप्यते, यत् अत्यन्तं सटीकं नास्ति, यदा तु उत्तरं गणनायाः माध्यमेन व्युत्पन्नं भवति, यत् सापेक्षतया जटिलं भवति तथा च उच्च-सटीकता-आवश्यकताभिः सह CAM-तन्त्रस्य डिजाइनं कर्तुं उपयुक्तम् अस्ति
वयं विविधं प्रदामः . सीएनसी-मिशीनिङ्ग-सेवाः सीएनसी मिलिंग्, सीएनसी रूटिंग्, सीएनसी-मोर्चिंग् च सन्ति । अत्र भवतः स्थानस्य समीपे CNC यन्त्रसेवानां निश्चितसूची अस्ति यथा भवतः आसपासस्य समुदायेन मूल्याङ्कितम्। द्रष्टुम् इच्छति यत् कः कट् कृतवान्?
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।