बहु-गलता-इञ्जेक्शन-ढालनम् एकः विनिर्माण-प्रक्रिया अस्ति, प्लास्टिक-भागानाम् उत्पादनं बहुधा परिमाणेन उपयुज्यते । एषा प्रक्रिया अस्ति यत् एकस्य सांचान्तर्गतस्य बहुविधगुहाया: उपयोगः भवति यत् एकत्रितरूपेण बहुभागं उत्पादयितुं शक्यते । एषा प्रक्रिया विभिन्नेषु उद्योगेषु उपयुज्यते, यत्र वाहनम्, चिकित्सा, उपभोक्तृवस्तूनि च सन्ति ।
प्रक्रिया । बहु गुहायाम् न्यूनतापमानस्य ढालनं सांचस्य डिजाइनेन आरभ्यते । सांचा बहुविधगुहाः भवितुं निर्मितः अस्ति, यस्य प्रत्येकं भागस्य प्रतिकृतिः भवति यस्य उत्पादनं करणीयम् अस्ति । ततः सांचा इंजेक्शन-मोल्डिंग-यन्त्रे आरूढं भवति । यन्त्रे एकः हॉपरः अस्ति यः प्लास्टिकगुटिकाभिः पूरितः भवति, ये ततः तापिताः, द्रविताः च भवन्ति । ततः द्रवितं प्लास्टिकं उच्चचापेन ढाले प्रविष्टं भवति, गुहाः पूरयति, भागानां आकारं गृह्णाति च ।
ढाले बहुविधगुहानां उपयोगेन बहुभागानाम् एकत्रितनिर्माणं भवति, येन निर्माणप्रक्रियायाः कार्यक्षमतां उत्पादकता च महत्त्वपूर्णतया वर्धयितुं शक्यते एतत् विशेषतया उच्च-मात्रायां भागानां निर्माणे उपयोगी भवति, यत्र एक-गामिन-सांचानां उपयोगः अव्यावहारिकः, समय-प्रदः च स्यात्
बहु-गामिता-इञ्जेक्शन-मोल्डिंग् अन्य-निर्माण-प्रक्रियासु अनेक-लाभान् प्रदाति । यथा, उच्चसमीक्षायुक्ततायुक्तानां जटिलभागानाम् उत्पादनं भवति । एतत् व्यक्तिगतभागानाम् उत्पादनेन सह सम्बद्धस्य समयस्य, व्ययस्य च न्यूनीकरणं करोति, यतः एकस्मिन् निर्माणचक्रे एकत्रितरूपेण बहुभागाः युगपत् उत्पादयितुं शक्यन्ते
बहु-गामिता-इञ्जेक्शन-ढालनस्य अन्यः लाभः अस्ति यत् एतत् अन्य-निर्माण-प्रक्रियाणां अपेक्षया विस्तृत-सामग्रीणां उपयोगं कर्तुं शक्नोति यतो हि प्रक्रिया भिन्न-भिन्न-गुण-लक्षण-युक्तानां भागानां उत्पादनार्थं उपयुक्ता भवति, येन भिन्न-भिन्न-चिपचिपाहटैः, गलन-बिन्दुभिः च सामग्रीः सम्भालितुं शक्यन्ते
अस्य अनेकलाभानां अभावेऽपि बहु-गामिता-इञ्जेक्शन-मोल्डिंग्-इत्यस्य अपि काश्चन सीमाः सन्ति । यथा - ढालस्य परिकल्पना उत्पादनं च जटिलं महत् च भवितुम् अर्हति, विशेषतः जटिलाकारैः वा कठिनसहिष्णुताभिः सह भागानां कृते इसके अितिरक्त, कई गुहाओं की उपयोग के परिणामस्वरूप भाग गुणवत्ता में भिन्नता हो सकती है, जो नियंत्रण करने में कठिन हो सकती है।
निष्कर्षतः, बहु-गामिता-इञ्जेक्शन-ढालनम् एकः बहुमुखी-कुशलः निर्माण-प्रक्रिया अस्ति, या प्लास्टिक-भागानाम् उत्पादने व्यापकरूपेण उपयुज्यते तस्य क्षमता युगपत्, उच्चसटीकतापूर्वकं, स्थिरता च सह, उच्च-मात्रायां भागानां उत्पादनार्थं बहुमूल्यं साधनं करोति परन्तु, तस्य काश्चन सीमाः अपि सन्ति येषां विषये विचारः करणीयः यदा निर्णयः भवति यत् कस्यापि निर्माणविशेषस्य कृते एतां प्रक्रियायाः उपयोगः करणीयः वा इति निर्णयं कुर्वन्ति ।
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।