कृपया स्वभाषां चिनोतु
CNC Precision Machining: सर्वं ज्ञातव्यं
You are here: गृहम्‌ » समाचारं » उत्पाद समाचार » CNC Precision Machining: सर्वं ज्ञातव्यं

CNC Precision Machining: सर्वं ज्ञातव्यं

दृश्यम् : १. 0    

जिज्ञासां कुरुत

facebook shareing बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

हस्तचक्रस्य, मिलस्य च दिवसात् यन्त्रकार्यं बहुदूरं गतं अस्ति ।कम्प्यूटर न्यूमेरिकल् कण्ट्रोल् (CNC) प्रौद्योगिक्याः आगमनेन परिशुद्धयन्त्रीकरणेन नूतनानि ऊर्ध्वतानि प्राप्तानि ।सङ्गणकप्रोग्रामैः मार्गदर्शितैः सीएनसी-यन्त्रैः निर्माण-उद्योगे क्रान्तिः कृता, येन अप्रतिम-सटीकतायाः, स्थिरतायाः च सह जटिल-भागानाम् उत्पादनं सम्भवति

 

अस्य व्यापकमार्गदर्शिकायाः ​​उद्देश्यं CNC सटीकयन्त्रीकरणस्य जगति गहनं गोतां प्रदातुं वर्तते ।अस्य अत्याधुनिकप्रौद्योगिक्याः प्रक्रियाः, लाभाः, अनुप्रयोगाः च अन्वेषयामः ।भवान् विनिर्माणव्यावसायिकः, छात्रः, अथवा केवलं CNC-यन्त्रीकरणस्य विषये जिज्ञासुः अस्ति वा, अयं लेखः भवन्तं एतत् आकर्षकक्षेत्रं अवगन्तुं प्रशंसितुं च आवश्यकेन ज्ञानेन सुसज्जितं करिष्यति।

 


CNC Precision Machining इति किम् ?

 

CNC precision machining इति निर्माणप्रक्रिया अस्ति या कच्चामालात् अत्यन्तं सटीकं जटिलं च भागं निर्मातुं सङ्गणकनियन्त्रितयन्त्रसाधनानाम् उपयोगं करोतिप्रक्रियायां विस्तृतनिर्देशानां जननार्थं विशेषसॉफ्टवेयरस्य उपयोगः भवति, यत् G-code इति नाम्ना प्रसिद्धम्, यत् यन्त्रसाधनानाम् इष्टविनिर्देशानुसारं सामग्रीं कटयितुं, ड्रिल कर्तुं, आकारं दातुं वा मार्गदर्शनं करोति

CNC परिशुद्धतायन्त्रप्रणाल्याः प्रमुखघटकाः अन्तर्भवन्ति : १.

1. कम्प्यूटर एडेड् डिजाइन (CAD) सॉफ्टवेयर

2. कम्प्यूटर सहायक निर्माण (CAM) सॉफ्टवेयर

3. CNC यन्त्रसाधनं (उदा., मिल्स्, खरादाः, रूटराः)

4. कटनसाधनं साहाय्यसामग्री च

5. कार्यधारणयन्त्राणि

CNC परिशुद्धयन्त्रीकरणस्य पारम्परिकसटीकयन्त्रीकरणस्य च मुख्यः अन्तरः स्वचालनस्य स्तरः सङ्गणकनियन्त्रणस्य भूमिका च अस्ति ।पारम्परिकं परिशुद्धयन्त्रीकरणं यन्त्रसञ्चालकस्य कौशलस्य अनुभवस्य च उपरि बहुधा निर्भरं भवति, यः यन्त्रसाधनानाम् नियन्त्रणं हस्तचलितरूपेण करोति ।तस्य विपरीतम्, CNC सटीकयन्त्रीकरणेन यन्त्रसाधनानाम् नियन्त्रणार्थं सङ्गणकप्रोग्रामानाम् उपयोगेन मानवहस्तक्षेपः न्यूनीकरोति, यस्य परिणामेण अधिकसटीकता, स्थिरता, पुनरावृत्तिक्षमता च भवति

 

पारम्परिक सटीक मशीनिंग

सीएनसी परिशुद्धता मशीनिंग

मैनुअल नियन्त्रण

कम्प्यूटर नियन्त्रण

संचालक कौशल-निर्भर

स्वचालित प्रक्रिया

दीर्घतरः सेटअपसमयाः

द्रुततर सेटअप समय

सीमितजटिलता

उच्चजटिलता

पुनरावृत्तिक्षमता न्यूना

उच्चतर पुनरावृत्तिता

 

कम्प्यूटर संख्यात्मकनियन्त्रणं (CNC) सटीकयन्त्रीकरणस्य आधारः अस्ति ।सीएनसी-प्रणाल्याः यन्त्रसाधनानाम् गतिं, संचालनं च नियन्त्रयितुं सङ्गणकप्रोग्रामानाम् उपयोगः भवति ।कार्यक्रमेषु निर्देशानां श्रृङ्खला भवति यत् इष्टभागज्यामितिं उत्पादयितुं आवश्यकं साधनमार्गं, कटनवेगं, फीड्-दरं च परिभाषयतियन्त्रप्रक्रियायाः स्वचालितीकरणेन सीएनसी-प्रौद्योगिकी निर्मातारः न्यूनतममानवदोषेण कठिनसहिष्णुतां, जटिलडिजाइनं, उत्तमपृष्ठपरिष्करणं च प्राप्तुं समर्थयति

 

CNC Precision Machining इत्यस्य लाभाः

 

सीएनसी परिशुद्धतायन्त्रीकरणेन अनेकाः लाभाः प्राप्यन्ते येन आधुनिकनिर्माणे अपरिहार्यं साधनं भवति ।अत्र केचन प्रमुखाः लाभाः सन्ति ।

 

1. उच्च सटीकता तथा परिशुद्धता

 

CNC परिशुद्धतायन्त्रस्य एकः महत्त्वपूर्णः लाभः अत्यन्तं कठिनसहिष्णुतायाः भागानां उत्पादनस्य क्षमता अस्ति ।CNC यन्त्राणि ±0.0002 इञ्च् पर्यन्तं सटीकताम् प्राप्तुं शक्नुवन्ति, येन सुनिश्चितं भवति यत् निर्मितघटकाः इष्टतमप्रदर्शनार्थं आवश्यकं सटीकविनिर्देशं पूरयन्ति

 

2. संगतिः पुनरावृत्तिः च

 

CNC परिशुद्धता मशीनिंग् बहुविध-उत्पादन-रन-मध्ये सुसंगत-परिणामानां गारण्टीं ददाति ।एकदा कार्यक्रमः निर्मितः परीक्षितः च जातः चेत्, CNC यन्त्रं समानान् भागान् पुनः समये पुनः प्रदर्शयितुं शक्नोति, भिन्नतां न्यूनीकरोति, उच्चस्तरस्य पुनरावृत्तिक्षमता च सुनिश्चितं करोति

 

3. उत्पादनस्य गतिः कार्यक्षमता च वर्धिता

 

पारम्परिकयन्त्रीकरणपद्धतीनां तुलने CNC सटीकयन्त्रीकरणेन उत्पादनसमयः महत्त्वपूर्णतया न्यूनीकरोति ।स्वचालितप्रक्रिया द्रुततरं कटनवेगं, न्यूनीकरणं सेटअपसमयं, न्यूनतमं संचालकहस्तक्षेपं च अनुमन्यते, यस्य परिणामेण समग्रदक्षता उत्पादकता च वर्धते

 

4. बृहत्-परिमाणस्य निर्माणस्य कृते व्यय-प्रभावशीलता

 

यद्यपि सीएनसी-सटीक-यन्त्र-उपकरणेषु प्रारम्भिक-निवेशः पारम्परिक-यन्त्र-उपकरणानाम् अपेक्षया अधिकः भवितुम् अर्हति तथापि दीर्घकालीन-व्यय-लाभः पर्याप्तः भवति, विशेषतः बृहत्-परिमाणस्य निर्माणस्य कृतेवर्धिता कार्यक्षमता, न्यूनीकृतश्रमव्ययः, न्यूनतमः सामग्रीअपव्ययः च प्रति-एककं उत्पादनव्ययस्य न्यूनीकरणे योगदानं ददति ।

 

5. जटिल डिजाइनं ज्यामितिश्च नियन्त्रयितुं क्षमता

 

सीएनसी परिशुद्धता यन्त्रीकरणं जटिलज्यामितिभिः जटिलविवरणैः च सह भागानां उत्पादनं कर्तुं उत्कृष्टं भवति ।सङ्गणकनियन्त्रितप्रक्रियायां परिष्कृताकाराः, समोच्चयः, गुहाः च निर्मातुं शक्यन्ते ये हस्तचलयन्त्रपद्धत्या आव्हानात्मकाः अथवा असम्भवाः भविष्यन्ति

 

6. मानवदोषं न्यूनीकृतं गुणवत्तानियन्त्रणं च सुदृढम्

 

यन्त्रप्रक्रियायां मानवहस्तक्षेपं न्यूनीकृत्य सीएनसी-सटीक-यन्त्रीकरणेन त्रुटि-असङ्गति-जोखिमं महत्त्वपूर्णतया न्यूनीकरोतिसङ्गणकनियन्त्रितप्रणाली प्रत्येकं भागं सटीकविनिर्देशानुसारं उत्पाद्यते इति सुनिश्चितं करोति, येन गुणवत्तानियन्त्रणं सुदृढं भवति, अस्वीकारस्य दरं च न्यूनीकरोति

CNC Precision Machining इत्यस्य लाभाः : १.

l  उच्चसटीकता परिशुद्धता च

l  सुसंगतं पुनरावर्तनीयं च परिणामम्

l  द्रुततरं उत्पादनसमयाः

l  बृहत्-परिमाणेन निर्माणार्थं व्यय-प्रभावी

l  जटिलज्यामितिः निर्मातुं क्षमता

l  मानवदोषं न्यूनीकृत्य गुणवत्तानियन्त्रणं सुदृढं जातम्

 

सीएनसी परिशुद्धता मशीनिंग उपकरण के प्रकार

 

सीएनसी मिलिंग मशीन

 

सीएनसी मिलिंग मशीन् बहुमुखी उपकरणानि सन्ति ये कार्यखण्डात् सामग्रीं निष्कासयितुं घूर्णनकटरस्य उपयोगं कुर्वन्ति, येन आकारानां विशेषतानां च विस्तृतश्रेणी निर्मीयतेएते यन्त्राणि मुख-मिलिंग्, परिधीय-मिलिंग्, ड्रिलिंग्, बोरिंग् इत्यादीनि विविधानि कार्याणि कर्तुं समर्थाः सन्ति ।

सीएनसी मिलिंग मशीनस्य प्रमुखविशेषताः सन्ति- १.

l  गतिस्य अनेकाः अक्षाः (सामान्यतया ३, ४, ५ वा अक्षाः) २.

l  समायोज्य धुरी गतिः फीड् दरं च

l  वर्धितायाः कार्यक्षमतायाः कृते स्वचालितसाधनपरिवर्तकाः

l  धातुः, प्लास्टिकः, समष्टिः च इत्यादिभिः विस्तृतैः सामग्रीभिः सह संगतता

CNC मिलिंग मशीनानां वर्गीकरणं तेषां अभिमुखीकरणस्य विन्यासस्य च आधारेण भवति:

1. ऊर्ध्वाधर मिलिंग मशीन

एकः। धुरी लम्बवत् उन्मुखं भवति

ख. समतलपृष्ठानि, स्लॉट्, जेबं च निर्मातुं आदर्शम्

ग. सामान्यप्रकाराः शय्याचक्रे, गोपुरचक्रे, जानुचक्रे च सन्ति

2. क्षैतिज मिलिंग मशीन

एकः। धुरी क्षैतिजरूपेण उन्मुखः भवति

ख. बृहत्, गुरु कार्यखण्डानां यन्त्रीकरणाय सुयोग्यम्

ग. ऊर्ध्वाधरचक्रस्य तुलने कठोरता, चिप् निष्कासनं च वर्धयति

3. सार्वभौमिक मिलिंग मशीन

एकः। ऊर्ध्वाधरस्य क्षैतिजस्य च मिलयोः विशेषताः संयोजयन्तु

ख. घुमावदारशिरः अधिकजटिलकोणानां समोच्चानां च अनुमतिं ददाति

ग. विविधयन्त्रप्रयोगानाम् अधिकं लचीलतां प्रदाति

मिलिंग मशीन प्रकार

धुरी अभिविन्यास

कार्यखण्ड अभिविन्यास

सामान्य अनुप्रयोग

ऊर्ध्वाधर

ऊर्ध्वाधर

क्षैतिज

समतलपृष्ठानि, स्लॉट्, जेबः

क्षैतिज

क्षैतिज

ऊर्ध्वाधर

बृहत्, गुरुभागाः;चिप्-निष्कासनं सुदृढम्

सार्वभौमिक

घुमावदारः

भिद्यते

जटिलकोणाः समोच्चाः च;विविधाः अनुप्रयोगाः

 

सीएनसी मिलिंग यन्त्राणि विभिन्नेषु उद्योगेषु सटीकघटकानाम् एकां विस्तृतां सरणीं उत्पादयितुं अत्यावश्यकाः सन्ति, यत्र वाहन, एयरोस्पेस्, चिकित्सा, निर्माणं च सन्तिजटिलज्यामितिः, कठिनसहिष्णुताः, चिकनीपृष्ठपरिष्करणं च निर्मातुं क्षमता आधुनिकसटीकयन्त्रीकरणे CNC मिलिंगयन्त्राणि अपरिहार्यं करोति

 

सीएनसी खराद तथा घुमाव केन्द्र

 

सीएनसी खरादाः, घुमावकेन्द्राणि च सटीककटनसाधनस्य विरुद्धं कार्यखण्डं परिभ्रमयित्वा बेलनाकारभागानाम् उत्पादनार्थं विनिर्मिताः सटीकयन्त्रीकरणसाधनाः सन्तिएते यन्त्राणि वृत्ताकार-अन्तरखण्डयुक्तानां घटकानां निर्माणार्थं अत्यावश्यकानि सन्ति, यथा शाफ्ट्, बुशिंग्, बेयरिंग् च ।

सीएनसी खरादस्य, घुमावकेन्द्रस्य च प्रमुखविशेषताः सन्ति : १.

l  उच्चगतिभ्रमणार्थं शक्तिशालिनः धुरीमोटराः

l  सटीकसाधनस्थापनार्थं सटीकसर्वोमोटराः

l  वर्धितायाः कार्यक्षमतायाः कृते स्वचालितसाधनपरिवर्तकाः

l  मिलिंग् तथा ड्रिलिंग् कार्याणां कृते लाइव टूलिंग् क्षमता

सीएनसी खरादस्य तथा घुमावकेन्द्रस्य प्रकाराः : १.

1. 2-अक्ष खराद

एकः। कटनसाधनं द्वयोः अक्षयोः (X तथा Z) चालयन्तु ।

ख. सरल-परिवर्तन-सञ्चालनानां, सम्मुखीकरणस्य च कृते आदर्शः

2. बहु-अक्ष खराद

एकः। अधिकजटिलज्यामितिषु अतिरिक्त-अक्षाः (Y, B, अथवा C) दर्शयन्तु

ख. बहिः-केन्द्र-परिवर्तनं, समोच्चीकरणं, सनकी-यन्त्रीकरणं च सक्षमं कुर्वन्तु

3. स्विस-प्रकारस्य खराद

एकः। लघु, सुडौ भागानां सटीकयन्त्रीकरणार्थं विनिर्मितम्

ख. वर्धितायाः सटीकतायै स्लाइडिंग् हेडस्टोक् तथा गाइड बुशिंग् इत्यस्य उपयोगं कुर्वन्तु

ग. चिकित्सा-इलेक्ट्रॉनिक-घटकानाम् निर्माणार्थं सुयोग्यम्

खराद प्रकार

गतिस्य अक्षाः

मुख्यविशेषताः

सामान्य अनुप्रयोग

२-अक्षः

X, Z

सरलं भ्रमणं सम्मुखीकरणं च

शाफ्ट, स्पेसर, बुशिंग

बहु-अक्षः

X, Z, Y, B, C

जटिल ज्यामितिः, समोच्चीकरणम्

कैम्, गियर, सनकी भाग

स्विस-प्रकारः

X, Z, Y, B, C

लघुभागानाम् सटीकयन्त्रीकरणम्

चिकित्सा, इलेक्ट्रॉनिक घटक

सीएनसी खरादाः, घुमावकेन्द्राणि च पारम्परिकं मैनुअल् खरादानां अपेक्षया अनेकाः लाभाः प्रददति:

l  सटीकता पुनरावृत्तिता च वर्धिता

l  अधिका उत्पादनवेगः न्यूनीकृतः लीडसमयः च

l  जटिलज्यामितिः कठिनसहिष्णुताः च यन्त्रं कर्तुं क्षमता

l  श्रमव्ययस्य न्यूनीकरणं, कार्यक्षमतायाः उन्नतिः च

एते यन्त्राणि वाहन, एयरोस्पेस्, चिकित्सा, तैल-गैस-इत्यादीनां विविध-उद्योगेषु उच्च-सटीक-परिवर्तित-भागानाम् उत्पादनार्थं महत्त्वपूर्णाः सन्ति ।सीएनसी-प्रौद्योगिक्याः उन्नतिभिः सह आधुनिक-परिवर्तनकेन्द्राणि बेलनाकारघटकानाम् यन्त्रीकरणे सटीकता, गतिः, जटिलता च सीमां निरन्तरं धक्कायन्ति

 

सीएनसी ग्राइंडर्स

 

सीएनसी ग्राइण्डर् परिष्करणसञ्चालनार्थं प्रयुक्ताः सटीकयन्त्रसाधनाः सन्ति, येन सुनिश्चितं भवति यत् भागाः आवश्यकपृष्ठपरिष्करणं सहिष्णुताविनिर्देशं च पूरयन्तिएतेषु यन्त्रेषु कार्यखण्डात् अल्पमात्रायां सामग्रीं निष्कासयितुं घर्षणचक्राणां उपयोगः भवति, यस्य परिणामेण अत्यन्तं स्निग्धपृष्ठानि, कठिनसहिष्णुता च भवति

सीएनसी ग्राइण्डरस्य प्रकाराः : १.

1. पृष्ठीय ग्राइंडर

एकः। समतलं, स्निग्धं पृष्ठं निर्मातुं घूर्णमानस्य घर्षकचक्रस्य उपयोगं कुर्वन्तु

ख. प्लेट्-सदृशघटकानाम् परिष्करणाय सटीककोणानां निर्माणाय च आदर्शः

2. बेलनाकार ग्राइंडर

एकः। बेलनाकारभागानाम् बाह्यव्यासस्य (OD) पीसनाय विनिर्मितः

ख. विशेषसंलग्नकैः सह आन्तरिकव्यासस्य (ID) पीसने अपि उपयोक्तुं शक्यते

3. केन्द्रहीन ग्राइंडर

एकः। बेलनाकारभागानाम् पेषणार्थं पिष्टचक्रस्य, नियमचक्रस्य, कार्यपट्टिकायाः ​​च उपयोगं कुर्वन्तु

ख. कार्यखण्डकेन्द्रस्य आवश्यकतां निवारयन्तु, येन द्रुततरं उत्पादनदरं भवति

ग्राइण्डर प्रकार

कार्यखण्ड ज्यामिति

पीसने क्रिया

सामान्य अनुप्रयोग

तलं

सपाटः, थालीरूपः

घूर्णनचक्रम्

मोल्ड प्लेट्स, डाई घटक, गेज

बेलनाकारः

बेलनाकारः

घूर्णनचक्रम्

शाफ्ट, पिन, असर, धुरी

केन्द्रहीन

बेलनाकारः

घूर्णनशीलाः चक्राः

कपाटाः, पिस्टनाः, दण्डाः, पिनाः

सीएनसी ग्राइण्डर् इत्यस्य प्रमुखाः लाभाः : १.

l  अत्यन्तं कठिनसहिष्णुताः (±0.0001 इञ्चपर्यन्तं) प्राप्तुं

l  श्रेष्ठपृष्ठपरिष्करणं (R 0.2 μm इत्येव न्यूनं) उत्पादयन्तु ।

l  बहुभागेषु उच्चसटीकतां पुनरावृत्तिक्षमतां च निर्वाहयन्तु

l  हस्तचलनस्य तुलने श्रमव्ययस्य न्यूनीकरणं कार्यक्षमतां च वर्धयितुं

विभिन्नेषु उद्योगेषु उच्च-सटीकघटकानाम् उत्पादनार्थं सीएनसी-ग्राइण्डर् अत्यावश्यकाः सन्ति, यथा-

l  एयरोस्पेस् : टरबाइन-ब्लेड्स्, लैण्डिंग्-गियर-घटकाः, इञ्जिन-भागाः च

l  वाहनम् : संचरणघटकाः, इञ्जिनकपाटाः, ईंधन-इञ्जेक्टराः च

l  चिकित्सा : अस्थिरोगप्रत्यारोपणं, शल्यचिकित्सायन्त्राणि, दन्तघटकं च

l  इलेक्ट्रॉनिक्सः अर्धचालकघटकाः, प्रकाशिकलेन्साः, परिशुद्धतासांचाः च

यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा CNC ग्राइण्डर् इत्यस्य विकासः निरन्तरं भवति, येन उच्चतरसटीकता, द्रुततरं उत्पादनदरः, अधिकबहुमुखी ग्राइंडिंग् क्षमता च प्राप्यते ।एते यन्त्राणि सटीकरूपेण यन्त्रयुक्ताः भागाः आधुनिकनिर्माणस्य कठोरआवश्यकतानां पूर्तिं कुर्वन्ति इति सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

 

विद्युत निर्वहन मशीनिंग (EDM) 1.1.

 

विद्युत् निर्वहनयन्त्रीकरणम् (EDM) एकः अपारम्परिकः यन्त्रीकरणप्रक्रिया अस्ति या विद्युत्प्रवाहककार्यखण्डेभ्यः सामग्रीं दूरीकर्तुं विद्युत्स्फुलिङ्गस्य उपयोगं करोतिएषा प्रक्रिया कठिनविदेशीयसामग्रीणां यन्त्रीकरणाय अथवा पारम्परिककटनसाधनेन कठिनज्यामितिनिर्माणाय आदर्शा अस्ति

ईडीएम इत्यस्य मुख्यौ प्रकारौ : १.

1. तार ईडीएम

एकः। कार्यखण्डं छिन्दितुं कृशं विद्युत् आयुक्तं तारं प्रयुङ्क्ते

ख. जटिलविस्तृताकाराः, समोच्चयः च निर्मातुं आदर्शः

ग. सामान्यप्रयोगेषु डाई, पंच, एरोस्पेस् घटकाः च सन्ति

2. सिंकर ईडीएम

एकः। कार्यखण्डात् सामग्रीं क्षीणं कर्तुं आकारयुक्तस्य विद्युत्कोशस्य उपयोगं करोति

ख. गुहाः, सांचाः, जटिलाः 3D आकृतयः च निर्माति

ग. मोल्ड इन्सर्ट्, डाई घटकाः, शल्यचिकित्सायन्त्राणि च निर्मातुं सुयोग्यम्

EDM प्रकार

विद्युत्

मशीनिंग क्रिया

सामान्य अनुप्रयोग

तार ईडीएम

कृश तारः

कार्यखण्डस्य माध्यमेन कटयति

म्रियते, मुष्टिप्रहारं करोति, एयरोस्पेस् भागाः

सिंकर ईडीएम

आकारयुक्तविद्युत्

सामग्रीं क्षरणं करोति

मोल्ड इन्सर्ट, डाई घटक, शल्य चिकित्सा उपकरण

EDM कथं कार्यं करोति : १.

1. कार्यखण्डः अवरोधकद्रवे, प्रायः विआयनीकृतजले वा तैले वा डुबति

2. विद्युत्कोशस्य (तारस्य वा आकारस्य वा) कार्यखण्डस्य च मध्ये उच्च-वोल्टेज-धारा प्रयोज्यते

3. विद्युत्स्फुलिङ्गाः अन्तरं पारं कूर्दन्ति, येन तीव्रतापः (१२,००० डिग्री सेल्सियसपर्यन्तं) उत्पद्यते ।

4. तापः कार्यखण्डात् विद्युत्कोशात् च अल्पमात्रायां पदार्थं वाष्पयति

5. अवरोधकद्रवः वाष्पितं पदार्थं प्रक्षाल्य सटीकं यन्त्रेण निर्मितं पृष्ठं त्यजति

ईडीएम इत्यस्य लाभाः : १.

l  टाइटेनियम, टङ्गस्टन् कार्बाइड्, कठोर इस्पात इत्यादीनां कठोरविदेशीयसामग्रीणां यन्त्राणि कुर्वन्ति

l  उच्चसटीकतया जटिलज्यामितिः जटिलविवरणानि च निर्माति

l  कार्यखण्डे कोऽपि यांत्रिकः तनावः वा औजारस्य दबावः वा न जनयति

l  गौणसञ्चालनस्य आवश्यकतां विना उत्तमं पृष्ठपरिष्करणं प्राप्नोति

एरोस्पेस्, ऑटोमोटिव, मेडिकल, इलेक्ट्रॉनिक्स इत्यादिषु विभिन्नेषु उद्योगेषु ईडीएम एकः अत्यावश्यकः परिशुद्धयन्त्रप्रक्रिया अभवत् ।यथा यथा सामग्रीः निरन्तरं उन्नतिं कुर्वन्ति तथा च डिजाइनजटिलता वर्धते तथा तथा ईडीएम उच्च-सटीकघटकानाम् निर्माणार्थं महत्त्वपूर्णं साधनं भविष्यति ये आधुनिकनिर्माणस्य माङ्गल्याः पूर्तिं कुर्वन्ति

 

सीएनसी रूटर

 

सीएनसी-रूटराः बहुमुखी-सटीक-यन्त्र-उपकरणाः सन्ति ये सीएनसी-मिलिंग्-यन्त्राणां सदृशाः सन्ति परन्तु मुख्यतया काष्ठं, प्लास्टिकं, समष्टिम् इत्यादीनां मृदुतरसामग्रीणां यन्त्रीकरणाय उपयुज्यन्तेएतेषु यन्त्रेषु उच्चगतियुक्तानां धुरीनां, विविधानां कटनसाधनानाम् उपयोगेन जटिलाः डिजाइनाः, उत्कीर्णनानि, 3D आकाराः च निर्मान्ति ।

CNC रूटरस्य प्रमुखविशेषताः : १.

l  बहुअक्षगतिः (सामान्यतया ३ वा ५ अक्षाः) २.

l  उच्चगतियुक्ताः धुरीः (३०,००० आरपीएम वा अधिकं वा)

l  विशालकार्यखण्डानां यन्त्रीकरणार्थं बृहत्कार्यक्षेत्राणि

l  अन्त्यचक्रं, ड्रिलबिट्, उत्कीर्णनसाधनं च समाविष्टं विविधसाधनविकल्पैः सह संगतता

CNC रूटरस्य सामान्यानुप्रयोगाः : १.

1. काष्ठकर्म

एकः। फर्निचर उत्पादनम्

ख. मन्त्रिमण्डलनिर्माणम्

ग. अलंकारिक उत्कीर्णनानि उत्कीर्णानि च

2. चिह्न निर्माण

एकः। कस्टम् चिह्नानि प्रदर्शनानि च निर्माय

ख. लोगो उत्कीर्णनं अक्षरं च

ग. ऐक्रेलिक, फेनफलकं, अन्यचिह्नसामग्रीणां कटनं

3. एयरोस्पेस

एकः। लघुसमष्टिसामग्रीणां यन्त्रीकरणम्

ख. आन्तरिकघटकानाम् उत्पादनं, यथा पटलः, बुलकेड् च

ग. आद्यरूपं परीक्षणभागं च निर्माय

उद्योग

सामग्रीः

विशिष्ट अनुप्रयोग

काष्ठकर्म

काष्ठ, एमडीएफ, प्लाईवुड

फर्निचर, कैबिनेटरी, अलङ्कारिक उत्कीर्णन

चिह्न निर्माण

ऐक्रेलिक, फोम बोर्ड, पीवीसी

कस्टम् चिह्नानि, लोगो, प्रदर्शनानि

एयरोस्पेस

समष्टि, प्लास्टिक, एल्युमिनियम

आन्तरिकघटकाः, आद्यरूपाः, परीक्षणभागाः

CNC रूटरस्य लाभाः : १.

l  उच्चसटीकतया बृहत्, समतलं कार्यखण्डं यन्त्रेण स्थापयितुं क्षमता

l  विस्तृतसामग्रीणां यन्त्रीकरणे बहुमुखी प्रतिभा

l  वर्धितायाः कार्यक्षमतायाः कृते उच्चगति-उत्पादनक्षमता

l  पारम्परिकरूटरस्य तुलने उपयोगस्य सुगमता तथा च संचालककौशलस्य आवश्यकता न्यूनीकृता

यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा CNC रूटर्-इत्यस्य विकासः निरन्तरं भवति, येषु अधिक-गतिः, अधिक-सटीकता, स्वचालित-उपकरण-परिवर्तकाः, वैक्यूम-वर्कहोल्डिङ्ग्-प्रणाली इत्यादीनां अधिक-उन्नत-विशेषताः च प्राप्यन्तेएते यन्त्राणि स्वनिर्माणप्रक्रियासु सुव्यवस्थिततां कर्तुं, विभिन्नेषु उद्योगेषु उच्चगुणवत्तायुक्तानि, अनुकूलितयन्त्रयुक्तानि भागानि निर्मातुं च इच्छन्तीनां व्यवसायानां कृते अत्यावश्यकसाधनं जातम्

 

सीएनसी प्लाज्मा कटर

 

सीएनसी प्लाज्माकटराः सटीकयन्त्रसाधनाः सन्ति ये आयनीकृतवायुस्य उच्चवेगयुक्तस्य जेट् इत्यस्य उपयोगेन विद्युत्प्रवाहकसामग्रीणां, यथा इस्पातस्य, एल्युमिनियमस्य, ताम्रस्य च कटनं कुर्वन्तिप्लाज्माचापः, यः ५०,०००°F (२७,७६०°C) पर्यन्तं तापमानं प्राप्तुं शक्नोति, सः पदार्थं द्रवयति, उच्चगतियुक्तः वायुप्रवाहः तु गलितं पदार्थं दूरं उड्डीय, स्वच्छं, सटीकं कटनं निर्माति

सीएनसी प्लाज्मा कटरस्य प्रमुखघटकाः : १.

1. प्लाज्मा मशालः उच्चतापमानस्य प्लाज्माचापं जनयति

2. CNC नियन्त्रणप्रणाली : कटनमार्गेण मशालस्य गतिं निर्देशयति

3. गैन्ट्री अथवा बीम : कटनमेजस्य पारं मशालस्य समर्थनं करोति, चालयति च

4. कटनमेजः : कटनप्रक्रियायाः समये कार्यखण्डस्य समर्थनं करोति

सीएनसी प्लाज्मा कटिंग् इत्यस्य लाभाः : १.

l  उच्चकटनवेगः (प्रतिनिमेषं ५०० इञ्चपर्यन्तं) २.

l  स्थूलसामग्रीणां कटने क्षमता (२ इञ्च् वा अधिकं वा) २.

l  अन्येषां कटनपद्धतीनां तुलने अपेक्षाकृतं न्यूनं परिचालनव्ययः

l  विविधप्रवाहकद्रव्याणां कटने बहुमुखी प्रतिभा

सीएनसी प्लाज्मा कटरस्य सामान्यप्रयोगाः : १.

उद्योग

विशिष्ट अनुप्रयोग

मोटर वाहन

चेसिस् घटकाः, निकासप्रणाल्याः, शरीरस्य पटलाः च

संरचना

संरचनात्मक इस्पात, गर्डर, बीम, पाइप

विनिर्माण

यन्त्रस्य भागाः, कोष्ठकाः, स्थिराः, कस्टम् घटकाः

कला एवं सजावट

धातुमूर्तयः, चिह्नानि, अलङ्कारिकतत्त्वानि

सीएनसी प्लाज्मा कटिंग गुणवत्तां प्रभावितं कुर्वन्तः कारकाः : १.

1. सामग्री मोटाई तथा रचना

2. कटनवेगः तथा मशालतः कार्यखण्डपर्यन्तं दूरम्

3. गैसस्य दाबः प्रवाहस्य गतिः च

4. नोजल आकारः धारणं च

5. प्लाज्मा चाप धारा तथा वोल्टेज

उत्तमं परिणामं प्राप्तुं संचालकैः एतानि मापदण्डानि सावधानीपूर्वकं कटितसामग्रीणां आधारेण, इष्टस्य कटनगुणवत्तायाः च आधारेण समायोजितव्यानि ।नियमितरूपेण अनुरक्षणं, यत्र नोजलप्रतिस्थापनं, मापनं च, सुसंगतं, उच्चगुणवत्तायुक्तं कटनं सुनिश्चित्य अपि अत्यावश्यकम् अस्ति ।

यथा यथा सीएनसी प्लाज्माकटनप्रौद्योगिक्याः उन्नतिः भवति तथा तथा एते यन्त्राणि विस्तृतसामग्रीषु, मोटाईषु च सटीकं, उच्चगुणवत्तायुक्तं कटनं उत्पादयितुं अधिकाधिकं समर्थाः भवन्तिएषा बहुमुखी प्रतिभा CNC प्लाज्मा कटर्स् अनेकनिर्माणस्य धातुप्रक्रियाकरणस्य च अनुप्रयोगानाम् अत्यावश्यकं साधनं करोति ।

 

सीएनसी लेजर कटर

 

सीएनसी लेजरकटराः सटीकयन्त्रसाधनाः सन्ति ये धातुः, प्लास्टिकं, काष्ठं, काचः च इत्यादीनां विविधसामग्रीणां कटनार्थं, उत्कीर्णनार्थं, चिह्नार्थं वा अत्यन्तं केन्द्रितप्रकाशपुञ्जस्य उपयोगं कुर्वन्तिलेजर-पुञ्जः लेजर-स्रोतेन, सामान्यतया CO2 अथवा तन्तु-लेजरेन, उत्पद्यते, तथा च CNC-प्रणाल्या नियन्त्रित-दर्पण-लेन्स-श्रृङ्खलाभिः निर्देशितः भवति

सीएनसी लेजरकटनस्य लाभाः : १.

1. उच्च परिशुद्धता सटीकता च

2. न्यूनतमसामग्रीअपव्ययस्य कृते संकीर्णं केर्फविस्तारः (कटविस्तारः)

3. साधनस्य कार्यखण्डस्य च शारीरिकसंपर्कः नास्ति

4. जटिलाकारं सूक्ष्मविवरणं च कटयितुं क्षमता

5. सामग्रीविकृतिं न्यूनीकृत्य न्यूनतमं तापप्रभावितक्षेत्रं (HAZ)

लेजर प्रकार

तरङ्गदैर्घ्यम्

विशिष्ट सामग्री

सामान्य अनुप्रयोग

CO2

१०.६ माइक्रोन

काष्ठं, ऐक्रेलिकं, प्लास्टिकं, पटं, चर्म च

साइनेज, पैकेजिंग, वस्त्र, मॉडल

तन्तुः

१.०६ माइक्रोन

धातु (इस्पात, एल्युमिनियम, पीतल), मिट्टी के बर्तन

इलेक्ट्रॉनिक्स, ऑटोमोटिव, एयरोस्पेस

CNC लेजर-कटन-प्रदर्शनं प्रभावितं कुर्वन्तः प्रमुखाः कारकाः : १.

l  लेजरशक्तिः तरङ्गदैर्घ्यं च

l  कटनवेगः तथा गैसदाबस्य सहायतां करोति

l  सामग्री गुण (मोटी, परावर्तन, ताप चालकता) १.

l  फोकस लेन्स तथा नोजल स्थिति

कटनपरिणामानां अनुकूलनार्थं संचालकैः संसाधितसामग्रीणां, इष्टकटनगुणवत्तायाः च आधारेण समुचितलेजरप्रकारस्य, शक्तिः, सेटिंग्स् च सावधानीपूर्वकं चयनं करणीयम्लेसर-कटन-प्रणाल्याः सुसंगत-प्रदर्शनं सुनिश्चित्य आयुः दीर्घं कर्तुं च लेन्स-सफाई, मापन-सहितं नियमितं अनुरक्षणं महत्त्वपूर्णम् अस्ति

अन्येषां कटनविधिषु तुलने CNC लेजरकटराः अनेके अद्वितीयलाभाः प्रदास्यन्ति:

1. असम्पर्कप्रक्रिया उपकरणस्य क्षरणं भङ्गं च निवारयति

2. न्यूनतमं सामग्री अपव्ययः स्वच्छाः, बर्र-रहिताः किनारेः च

3. उत्पादकता वर्धयितुं उच्चगतिः कार्यक्षमता च

4. विस्तृतसामग्रीणां स्थूलतायाः च संसाधने बहुमुखी प्रतिभा

यथा यथा लेजर-प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा सीएनसी-लेजर-कटराः अधिकाधिकं शक्तिशालिनः, सटीकाः, किफायतीः च भवन्ति, येन ते वाहन-वाहन-वायु-अन्तरिक्ष-इलेक्ट्रॉनिक्स, उपभोक्तृ-वस्तूनाम् इत्यादीनां विविध-उद्योगानाम् अनेक-निर्माण-निर्माण-अनुप्रयोगानाम् अत्यावश्यकं साधनं भवन्ति

 

सीएनसी परिशुद्धता मशीनिंग सामग्री

 

सीएनसी परिशुद्धता मशीनिंग सामग्री


धातुः

 

CNC परिशुद्धता यन्त्रीकरणं धातुनां विस्तृतपरिधिना सह सङ्गतम् अस्ति, प्रत्येकस्य अद्वितीयगुणाः लक्षणाः च सन्ति ये तान् भिन्न-भिन्न-अनुप्रयोगानाम् उपयुक्ताः भवन्तिएतेषां धातुनां गुणानाम् अवगमनं भवतः परियोजनायाः कृते समुचितसामग्रीचयनार्थं इष्टतमं यन्त्रप्रदर्शनं सुनिश्चित्य च महत्त्वपूर्णम् अस्ति ।

 

एल्युमिनियम

 

l  हल्कं यन्त्रं कर्तुं सुलभं च

l  उत्तम तापीय विद्युत चालकता

l  उत्तम जंग प्रतिरोध

l  सामान्यतया एयरोस्पेस्, ऑटोमोटिव, उपभोक्तृपदार्थेषु च उपयुज्यते

 

अय

 

l  उच्चबलं स्थायित्वं च

l  श्रेणीनां मिश्रधातुनां च विस्तृतपरिधिः उपलभ्यते

l  उच्चपरिधानप्रतिरोधस्य आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् उपयुक्तम्

l  यन्त्रेषु, उपकरणेषु, संरचनात्मकघटकेषु च उपयुज्यते

 

स्टेनलेस स्टील

 

l  असाधारण जंग प्रतिरोध

l  उत्तमं बलं कठोरता च

l  स्वच्छतायुक्तः, स्वच्छतासुलभः च

l  खाद्यप्रसंस्करणस्य, चिकित्सायन्त्राणां, रासायनिकसाधनानाञ्च आदर्शः

 

पीतलम्

 

l  उत्तमं यन्त्रक्षमता

l  उत्तम तापीय विद्युत चालकता

l  आकर्षकरूपं कलङ्कप्रतिरोधः च

l  अलङ्कारिकहार्डवेयर, प्लम्बिङ्ग फिक्स्चर, वाद्ययन्त्रेषु च उपयुज्यते

 

ताम्र

 

l  उच्च तापीय विद्युत चालकता

l  उत्तमरूपक्षमता यन्त्रक्षमता च

l  रोगाणुनाशक गुण

l  सामान्यतया विद्युत्घटकेषु, तापविनिमयकेषु, पाइपिंगप्रणालीषु च उपयुज्यते

 

टाइटेनियम

 

l  अपवादात्मकः बल-भार-अनुपातः

l  उच्च जंग प्रतिरोध

l  जैव संगत एवं हाइपोएलर्जी

l  एयरोस्पेस्, मेडिकल इम्प्लाण्ट्, उच्च-प्रदर्शन-अनुप्रयोगेषु च उपयुज्यते

धातु

मुख्यगुणाः

सामान्य अनुप्रयोग

एल्युमिनियम

हल्के, प्रवाहकीय, जंग-प्रतिरोधी

एयरोस्पेस, ऑटोमोटिव, उपभोक्तृ उत्पाद

अय

दृढ, स्थायि, विविध ग्रेड

यन्त्राणि, औजाराणि, संरचनात्मकघटकाः

स्टेनलेस स्टील

जंग-प्रतिरोधी, स्वच्छतापूर्ण

खाद्यप्रसंस्करणं, चिकित्सायन्त्राणि, रासायनिकसाधनम्

पीतलम्

यन्त्रयोग्य, प्रवाहकीय, आकर्षक

सजावटी हार्डवेयर, प्लम्बिंग, वाद्ययंत्र

ताम्र

चालक, रूप्य, रोगाणुनाशक

विद्युत् घटक, ताप विनिमय, पाइपिंग

टाइटेनियम

उच्चबल-भार-प्रति, जंग-प्रतिरोधी

एयरोस्पेस्, मेडिकल इम्प्लाण्ट्, उच्च-प्रदर्शन-भागाः

स्वस्य CNC परिशुद्धतायन्त्रपरियोजनाय धातुचयनं कुर्वन्, एतादृशानां कारकानाम् विचारं कुर्वन्तु:

l  यांत्रिक गुण (बल, कठोरता, कठोरता) १.

l  तापीयविद्युत्गुणाः

l  जंग प्रतिरोध

l  यन्त्रक्षमता तथा उपकरणस्य धारणम्

l  व्ययः उपलब्धता च

स्वस्य अनुप्रयोगस्य कृते समीचीनधातुं चयनं कृत्वा स्वस्य यन्त्रीकरणमापदण्डानां अनुकूलनं कृत्वा, भवान् CNC सटीकयन्त्रीकरणेन सह उच्चगुणवत्तायुक्तं, सटीकं, व्यय-प्रभावी च परिणामं प्राप्तुं शक्नोति

 

प्लास्टिकम्

 

धातुनां अतिरिक्तं विविधप्लास्टिकसामग्रीणां संसाधनार्थं सीएनसी-सटीक-यन्त्रीकरणम् अपि अत्यन्तं प्रभावी भवति ।प्लास्टिकस्य अद्वितीयाः लाभाः प्राप्यन्ते, यथा लघुनिर्माणं, उत्तमं विद्युत् इन्सुलेशनं, उत्तमः रासायनिकप्रतिरोधः च ।अत्र CNC परिशुद्धयन्त्रीकरणे प्रयुक्ताः केचन सामान्याः प्लास्टिकसामग्रीः सन्ति:

 

एबीएस (Acrylonitrile Butadiene Styrene) २.

 

l  उत्तमं प्रभावप्रतिरोधं कठोरता च

l  उत्कृष्टं यन्त्रक्षमता तथा आयामी स्थिरता

l  रसायनानां तापस्य च प्रतिरोधकः

l  वाहनभागेषु, गृहोपकरणेषु, क्रीडासामग्रीषु च उपयुज्यते

 

पीसी (Polycarbonate) ९.

 

l  उच्चप्रभावबलं कठोरता च

l  उत्तमतापविद्युत् इन्सुलेशन गुण

l  पारदर्शकं विविधवर्णेषु च उपलभ्यते

l  सामान्यतया वाहनघटकेषु, चिकित्सायन्त्रेषु, सुरक्षासाधनेषु च उपयुज्यते

 

PEEK (Polyether Ether Ketone) 1.1.

 

l  अपवादात्मकं बलं कठोरता च

l  उत्तम रासायनिक तथा तापमान प्रतिरोध

l  न्यून आर्द्रताशोषणं तथा उत्तम आयामी स्थिरता

l  एयरोस्पेस्, ऑटोमोटिव, उच्च-प्रदर्शन-अनुप्रयोगानाम् आदर्शः

 

नायलॉन (Polyamide) ९.

 

l  उच्चबलं लचीलतां च

l  उत्तमं धारणं घर्षणप्रतिरोधः च

l  न्यूनघर्षणं स्वस्नेहनगुणं च

l  गीयर्, बेयरिंग्, यांत्रिकघटकेषु च उपयुज्यते

 

ऐक्रेलिक (PMMA) ९.

 

l  उत्तमं प्रकाशिकस्पष्टता पारदर्शिता च

l  उत्तमः पराबैंगनी प्रतिरोधः मौसमस्य क्षमता च

l  यन्त्रेण पालिशं च सुलभम्

l  सामान्यतया लेन्सेषु, प्रदर्शनेषु, चिह्नेषु च उपयुज्यते

प्लास्टिक

मुख्यगुणाः

सामान्य अनुप्रयोग

ABS

प्रभाव-प्रतिरोधी, यन्त्र-प्रतिरोधी, ताप-प्रतिरोधी

वाहनस्य भागाः, गृहोपकरणं, क्रीडनकं च

पीसी

उच्च प्रभाव शक्ति, पारदर्शी, इन्सुलेटिंग

वाहनघटकाः, चिकित्सायन्त्राणि, सुरक्षासाधनम्

पीक

दृढ, कठोर, रसायन प्रतिरोधी

एयरोस्पेस, मोटर वाहन, उच्च-प्रदर्शन भाग

नायलॉन

दृढं, लचीला, धारण-प्रतिरोधी

गियर, असर, यांत्रिक घटक

ऐक्रेलिक

प्रकाशिकरूपेण स्पष्टं, पराबैंगनी-प्रतिरोधी, यन्त्रे सुलभम्

लेन्स, प्रदर्शन, संकेत

CNC परिशुद्धतासाधनेन प्लास्टिकस्य यन्त्रीकरणं कुर्वन् निम्नलिखितविषये विचारयन्तु ।

l  प्लास्टिकस्य कृते विशेषरूपेण निर्मितानाम् तीक्ष्णानां उच्चगुणवत्तायुक्तानां साधनानां उपयोगं कुर्वन्तु

l  द्रवणं विकृतिं वा न भवेत् इति कृते कटनवेगं फीड्-दरं च समायोजयन्तु

l  भागस्य गुणवत्तां निर्वाहयितुम् पर्याप्तं शीतलनं चिप् निष्कासनं च प्रदातव्यम्

l  यन्त्रीकरणस्य समये तापविस्तारस्य संकोचनस्य च लेखा

 

समष्टि एवं विदेशी सामग्री

 

पारम्परिकधातुनां प्लास्टिकानां च अतिरिक्तं सीएनसी-सटीक-यन्त्रेण उन्नत-समष्टि-सामग्रीणां विदेशीयमिश्रधातुनां च संसाधनं कर्तुं शक्यते ।एतानि सामग्रीनि अद्वितीयगुणानि प्रददति येन एरोस्पेस्, रक्षा, उच्चप्रदर्शनयुक्तवाहनवाहन इत्यादिषु उद्योगेषु आग्रहपूर्णानुप्रयोगानाम् आदर्शाः भवन्ति

 

समष्टिः

 

द्वयोः वा अधिकयोः विशिष्टयोः पदार्थयोः संयोजनेन वर्धितगुणान् प्राप्तुं समष्टिद्रव्याणि निर्मीयन्ते ।CNC परिशुद्धयन्त्रीकरणे प्रयुक्ताः सामान्याः समष्टयः अत्र सन्ति : १.

l  कार्बन फाइबर प्रबलित बहुलक (CFRP) .

¡  उच्चबल-भार-अनुपातः

¡  उत्तम कठोरता आयामी स्थिरता च

¡  एयरोस्पेस् संरचनासु, क्रीडासाधनेषु, विलासितावाहनेषु च उपयुज्यते

l  ग्लास फाइबर प्रबलित बहुलक (GFRP) .

¡  CFRP इत्यस्मात् न्यूनतया मूल्ये उत्तमं बलं कठोरता च

¡  उत्तम विद्युत इन्सुलेशन गुण

¡  सामान्यतया पवनचक्रस्य कटकेषु, नौकायाः ​​पतङ्गेषु, वाहनघटकेषु च उपयुज्यते

l  केवलर (अरामिड) तन्तु समष्टि

¡  उच्च तन्यताबलं तथा आघातप्रतिरोधः

¡  लघुः लचीलः च

¡  बुलेटप्रूफ वेस्ट्, एयरोस्पेस् घटकेषु, उच्चप्रदर्शनयुक्तेषु रज्जुषु च उपयुज्यते

 

विदेशीय सामग्री

 

विदेशीयाः पदार्थाः उन्नतमिश्रधातुः धातुः च सन्ति, येषु अद्वितीयगुणाः सन्ति येन ते चरमवातावरणेषु, आग्रहीषु अनुप्रयोगेषु च उपयुक्ताः भवन्ति ।केचन उदाहरणानि सन्ति- १.

l  इन्कोनेल्

¡  उत्कृष्ट उच्च-तापमानशक्तिः आक्सीकरणप्रतिरोधः च

¡  उत्तमं जंगप्रतिरोधः कठोरता च

¡  गैस-टरबाइन-इञ्जिनेषु, रासायनिक-प्रक्रिया-उपकरणेषु, परमाणु-अभियात्रिकेषु च उपयुज्यते

l  मोनेल्

¡  उच्चबलं उत्तमं जंगप्रतिरोधं च

¡  अचुम्बकीय तथा स्फुलिङ्ग प्रतिरोधी

¡  सामान्यतया समुद्रीय उपकरणेषु, रासायनिकप्रक्रियासु, तैल-गैस-उद्योगेषु च उपयुज्यते

l  हस्टेलोय

¡  कठोरवातावरणेषु उत्कृष्टः जंगप्रतिरोधः

¡  उत्तमं उच्च-तापमानशक्तिः आक्सीकरणप्रतिरोधः च

¡  रासायनिकप्रक्रियाकरणे, परमाणुअभियात्रिकेषु, वायुअन्तरिक्षघटकेषु च उपयुज्यते

पदार्थ

मुख्यगुणाः

सामान्य अनुप्रयोग

कार्बन फाइबर प्रबलित बहुलक

उच्चबल-भार-भार, कठोर, आयामी स्थिर

एयरोस्पेस् संरचनानि, क्रीडासाधनं, विलासितवाहनानि च

ग्लास फाइबर प्रबलित बहुलक

उत्तमं बलं कठोरता च, विद्युत् इन्सुलेटिंग

पवनचक्रस्य कटकाः, नौकायाः ​​पतवाराः, वाहनघटकाः च

केवलर (अरामिड) तन्तु

उच्च तन्यताबल, आघात-प्रतिरोधी, हल्के

बुलेटप्रूफ बनियान, एयरोस्पेस घटक, उच्च-प्रदर्शन पाश

इन्कोनेल्

उच्च-तापमान बल, जंग-प्रतिरोधी

गैस टरबाइन इञ्जिन, रासायनिक प्रसंस्करण, परमाणु रिएक्टर

मोनेल

उच्चबल, जंग-प्रतिरोधी, अचुम्बकीय

समुद्रीयसाधनं, रसायनप्रक्रिया, तैल-गैस-उद्योगाः

हस्टेलोय

उत्कृष्ट जंग प्रतिरोध, उच्च-तापमान शक्ति

रासायनिकप्रक्रिया, परमाणुअभियात्रिकाः, वायुअन्तरिक्षघटकाः

समष्टिविदेशीयसामग्रीणां यन्त्रीकरणे निम्नलिखितविषये विचारः करणीयः ।

l  धारणप्रतिरोधस्य उन्नत्यै हीरकलेपितानां वा कार्बाइड्-उपकरणानाम् उपयोगं कुर्वन्तु

l  विच्छेदनं तथा तन्तुकर्षणं न्यूनीकर्तुं कटनमापदण्डान् समायोजयन्तु

l  समुचितं धूलसंग्रहणं वायुप्रवाहव्यवस्थां च कार्यान्वितं कुर्वन्तु

l  पदार्थविशिष्टगुणानां लेखा, यथा विषमता, तापसंवेदनशीलता च

 

CNC Precision Machining कृते सामग्रीचयनविचाराः

 

इष्टतमं प्रदर्शनं, कार्यक्षमतां, व्यय-प्रभावशीलतां च सुनिश्चित्य स्वस्य CNC परिशुद्धता-यन्त्रीकरण-परियोजनाय समीचीन-सामग्री-चयनं महत्त्वपूर्णम् अस्ति ।सामग्रीचयनकाले निम्नलिखितकारकाणां विचारः करणीयः ।

1. यांत्रिक गुण

एकः। बलम् : तनावं विना असफलतां सहितुं क्षमता

ख. कठोरता : निक्षेपस्य क्षरणस्य च प्रतिरोधः

ग. कठोरता : भङ्गं विना ऊर्जां अवशोषयितुं क्षमता

घ. लोचः - विरूपणानन्तरं स्वस्य मूलरूपं प्रति प्रत्यागन्तुं क्षमता

2. तापीय गुण

एकः। द्रवणबिन्दुः - यस्मिन् तापमाने पदार्थः ठोसतः द्रवपर्यन्तं संक्रमणं करोति

ख. तापचालकता : तापस्य स्थानान्तरणस्य क्षमता

ग. तापविस्तारः : तापमानपरिवर्तनस्य कारणेन आयतनस्य परिवर्तनम्

3. विद्युत गुण

एकः। चालकता : विद्युत्धारा चालयितुं क्षमता

ख. इन्सुलेशन : विद्युत्प्रवाहस्य प्रवाहस्य प्रतिरोधस्य क्षमता

ग. अवरोधकबलम् : अधिकतमं विद्युत्क्षेत्रं यत् किमपि पदार्थं भङ्गं विना सहितुं शक्नोति

4. रासायनिक गुण

एकः। जंगप्रतिरोधः : संक्षारकवातावरणेषु क्षयः सहितुं क्षमता

ख. रासायनिकसङ्गतिः : विशिष्टरसायनानां सम्पर्कं कृत्वा अखण्डतां निर्वाहयितुं क्षमता

5. यन्त्रक्षमता

एकः। सामग्रीयाः छेदने, खनने, आकारस्य च सुगमता

ख. उपकरणस्य धारणं भङ्गः च

ग. चिप् निर्माणं निष्कासनं च

घ. पृष्ठीय परिष्करण गुणवत्ता

6. व्ययः उपलब्धता च

एकः। कच्चा माल व्ययः

ख. प्रसंस्करणस्य यन्त्रीकरणस्य च व्ययः

ग. लीड टाइम्स तथा न्यूनतम ऑर्डर मात्रा

घ. आपूर्तिकर्ता विश्वसनीयता तथा स्थिरता

कारक

विचाराः

यांत्रिक गुण

बलं, कठोरता, कठोरता, लोचना

तापीय गुण

द्रवणबिन्दु, तापचालकता, तापविस्तार

विद्युत गुण

चालकता, इन्सुलेशन, ढांकता हुआ बल

रासायनिक गुण

जंग प्रतिरोध, रासायनिक संगतता

यन्त्रक्षमता

यन्त्रीकरणस्य सुगमता, उपकरणस्य धारणं, चिप् निर्माणं, पृष्ठस्य परिष्करणम्

व्ययः उपलब्धता च

कच्चा मालव्ययः, प्रसंस्करणव्ययः, लीडसमयः, आपूर्तिकर्ताविश्वसनीयता

सूचितनिर्णयं कर्तुं एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।

1. अनुप्रयोगस्य आवश्यकताः परिचालनस्थितयः च परिभाषयन्तु

2. भवतः विशिष्टानुप्रयोगाय महत्त्वपूर्णसामग्रीगुणान् चिनुत

3. भवतः आवश्यकतां पूरयन्तः सम्भाव्यसामग्रीणां शोधं तुलनां च कुर्वन्तु

4. सामग्री आपूर्तिकर्ताभिः सह CNC मशीनिङ्गविशेषज्ञैः सह परामर्शं कुर्वन्तु

5. मूल्यं उपलब्धता च कारकं विचारयन्तु

6. यत् सामग्रीं कार्यप्रदर्शनस्य, यन्त्रक्षमतायाः, व्ययस्य च उत्तमं सन्तुलनं प्रदाति तत् चिनुत

स्वस्य अनुप्रयोगस्य आवश्यकतानां सामग्रीविकल्पानां च सावधानीपूर्वकं मूल्याङ्कनं कृत्वा, सफलपरिणामानां दीर्घकालीनप्रदर्शनस्य च सुनिश्चित्य, भवान् स्वस्य CNC परिशुद्धतायन्त्रपरियोजनाय इष्टतमसामग्रीं चयनं कर्तुं शक्नोति।

 

सीएनसी परिशुद्धता मशीनिंग सहिष्णुता तथा सटीकता

 

सहिष्णुताः सटीकता च सीएनसी-सटीक-यन्त्रीकरणस्य महत्त्वपूर्णाः पक्षाः सन्ति, यतः ते यन्त्रेण निर्मितानाम् भागानां गुणवत्तां, कार्यक्षमतां, विनिमयक्षमतां च प्रत्यक्षतया प्रभावितयन्तिएतेषां कारकानाम् अवगमनं नियन्त्रणं च आवश्यकविनिर्देशान् पूरयन्तः उच्चगुणवत्तायुक्तघटकानाम् उत्पादनार्थं अत्यावश्यकम् ।

 

सीएनसी परिशुद्धता मशीनिंग सहिष्णुता तथा सटीकता


यन्त्रसहिष्णुतां अवगन्तुम्

 

यन्त्रसहिष्णुताः निर्दिष्टेभ्यः आयामेभ्यः विचलनस्य स्वीकार्यं परिधिं परिभाषयन्ति ।सहिष्णुतायाः अनेकाः प्रकाराः सन्ति : १.

1. आयामी सहिष्णुताः : आकारस्य अनुमतं परिवर्तनं, यथा लम्बता, विस्तारः, व्यासः वा

2. ज्यामितीयसहिष्णुताः : रूपे, अभिविन्यासे, स्थाने, अथवा रनआउट् इत्यत्र अनुमतं विचलनम्

3. पृष्ठीयपरिष्करणसहिष्णुताः : पृष्ठस्य रूक्षतायाः अथवा बनावटस्य स्वीकार्यपरिधिः

सहिष्णुताः सामान्यतया अभियांत्रिकीचित्रेषु चिह्नानां मूल्यानां च उपयोगेन अभिव्यक्ताः भवन्ति, यथा-

l  ± 0.005' (प्लस/माइनस 0.005 इञ्च)

l  0.001' (0.001 इञ्चस्य व्याससहिष्णुता)

l  ३२ μin (३२ माइक्रोइञ्च् इत्यस्य पृष्ठभागः समाप्तः

यन्त्रसहिष्णुतायाः विषये अधिकाधिकजानकारीं प्राप्तुं कृपया पश्यन्तु: सीएनसी मशीनिंग सहिष्णुताएँ.

 

सीएनसी परिशुद्धता मशीनिंग सटीकता प्रभावित कारक

 

अनेकाः कारकाः CNC सटीकतायुक्तानां यन्त्रेण निर्मितानाम् भागानां सटीकताम् प्रभावितुं शक्नुवन्ति:

1. यन्त्रसाधनस्य सटीकता : सीएनसीयन्त्रस्य निहितसटीकता, यत्र तस्य स्थितिः पुनरावृत्तिक्षमता च अस्ति

2. टूलिंग् तथा फिक्स्चरिंग् : कटिंग टूल्स्, होल्डर्स्, वर्कहोल्डिङ्ग् डिवाइस्स् इत्येतयोः गुणवत्ता, स्थितिः च

3. पर्यावरणस्य स्थितिः : यन्त्रीकरणवातावरणे तापमानं, आर्द्रता, कंपनस्तरः च

4. संचालककौशलम् : सीएनसीयन्त्रसञ्चालकस्य अनुभवः विशेषज्ञता च

5. सामग्रीगुणाः : कार्यखण्डसामग्रीणां यन्त्रक्षमता, स्थिरता, स्थिरता च

 

CNC Precision Machining इत्यस्मिन् Tight Tolerances प्राप्तुं

 

कठिनसहिष्णुतां प्राप्तुं उच्चसटीकतां च निर्वाहयितुम् निम्नलिखित उत्तमप्रथानां विचारः करणीयः ।

1. रेखीय-एन्कोडर-सहितं कठोर-निर्माणं च सह उच्च-सटीक-सीएनसी-यन्त्राणां उपयोगं कुर्वन्तु

2. यन्त्रसाधनानाम्, धुरीनां, अक्षाणां च नियमितरूपेण मापनं, परिपालनं च कुर्वन्तु

3. उच्चगुणवत्तायुक्तानि, तीक्ष्णानि, धारणप्रतिरोधी च कटनसाधनं नियोजयन्तु

4. विक्षेपणं कंपनं च न्यूनीकर्तुं दृढं कार्यधारणं स्थिरीकरणं च समाधानं कार्यान्वितं कुर्वन्तु

5. यन्त्रक्षेत्रे तापमानं आर्द्रता च इत्यादीनां पर्यावरणीयकारकाणां नियन्त्रणं कुर्वन्तु

6. सुसंगतगुणवत्तां सुनिश्चित्य CNC मशीनसञ्चालकानां प्रशिक्षणं प्रमाणीकरणं च

7. कटनमापदण्डान् अनुकूलयन्तु, यथा फीड् रेट्, स्पिन्डलवेगः, कटनस्य गभीरता च

8. सटीकता सत्यापयितुं नियमितरूपेण प्रक्रियायां तथा प्रक्रियायां पश्चात् निरीक्षणं कुर्वन्तु

 

निरीक्षण एवं गुणवत्ता नियन्त्रण विधियाँ

 

गुणवत्तां सुनिश्चित्य ग्राहकानाम् आवश्यकतानां पूर्तये CNC सटीकतायुक्तानां भागानां सटीकतायां निरीक्षणं सत्यापनञ्च महत्त्वपूर्णम् अस्ति।सामान्यनिरीक्षणपद्धतयः सन्ति- १.

1. समन्वयमापनयन्त्राणि (CMMs) : स्वचालितप्रणाल्याः ये भागस्य आयामान् ज्यामितिश्च सटीकरूपेण मापयन्ति

2. प्रकाशीयतुलनाकारिणः : सन्दर्भचित्रस्य विरुद्धं भागविशेषतानां तुलनां कर्तुं वर्धितसिल्हूट्-उपयोगं कुर्वन्ति उपकरणानि

3. गेज ब्लॉक्स् तथा पिन: आयामानां सत्यापनार्थं मापनसाधनानाम् मापनार्थं च प्रयुक्ताः भौतिकमानकाः

4. पृष्ठीयरूक्षतापरीक्षकाः : पृष्ठीयबनावटं परिष्करणं च मापनं परिमाणं च कुर्वन्ति यन्त्राणि

5. सांख्यिकीयप्रक्रियानियन्त्रणम् (SPC): यन्त्रप्रक्रियायाः निरीक्षणाय नियन्त्रणाय च आँकडा-सञ्चालितः दृष्टिकोणः

प्रक्रिया

उद्देश्यम्‌

समन्वयमापनयन्त्राणि

भागपरिमाणानां ज्यामितिनां च सटीकमापनम्

ऑप्टिकल कम्पेरेटर

सन्दर्भचित्रस्य विरुद्धं भागविशेषतानां तुलना

गेज ब्लॉक्स एण्ड पिन

मापनसाधनानाम् आयामानां सत्यापनम्, मापनं च

पृष्ठीय रूक्षता परीक्षक

पृष्ठीयबनावटस्य परिष्करणस्य च मापनं परिमाणीकरणं च

सांख्यिकीय प्रक्रिया नियन्त्रण

यन्त्रप्रक्रियायाः आँकडा-सञ्चालितं निरीक्षणं नियन्त्रणं च

 

 

CNC Precision Machining कृते प्रोग्रामिंग् तथा सॉफ्टवेयर

 

सफलस्य CNC परिशुद्धतायन्त्रस्य कृते प्रभावी प्रोग्रामिंग् तथा सॉफ्टवेयर समाधानं अत्यावश्यकम् अस्ति ।एते साधनानि डिजाइनरः, अभियंताः, यन्त्रसञ्चालकाः च उच्चसटीकतया, कार्यक्षमतया च जटिलयन्त्रप्रक्रियाणां निर्माणं, अनुकरणं, निष्पादनं च कर्तुं समर्थयन्ति ।

 

CNC Precision Machining कृते प्रोग्रामिंग् तथा सॉफ्टवेयर


CAD तथा CAM Software

 

CNC परिशुद्धतायन्त्रीकरणे CAD तथा CAM सॉफ्टवेयरः महत्त्वपूर्णां भूमिकां निर्वहति:

l  भागानां, संयोजनानां च विस्तृतं 2D तथा 3D मॉडल् निर्मातुं CAD सॉफ्टवेयरस्य उपयोगः भवति

l  CAM सॉफ्टवेयर CAD मॉडल् गृहीत्वा टूल् मार्गं CNC मशीन कोडं (G-code and M-code) च जनयति ।

लोकप्रियेषु CAD तथा CAM सॉफ्टवेयर-सङ्कुलेषु अन्तर्भवति :

1. ऑटोकैड् तथा ऑटोडेस्क फ्यूजन ३६०

2. SolidWorks तथा SolidCAM इति

3. मास्टरकैम

4. CATIA

5. सीमेंस एनएक्स

एते सॉफ्टवेयरसमाधानाः शक्तिशालिनः विशेषताः प्रददति, यथा-

l  पैरामीटरिक मॉडलिंग तथा डिजाइन स्वचालन

l  साधनमार्ग अनुकूलनं टकरावपरिहारं च

l  सामग्रीनिष्कासन अनुकरणं चक्रसमयानुमानं च

l  विभिन्नानां CNC मशीननियन्त्रकाणां कृते उत्तरप्रक्रियाकरणम्

 

CNC मशीनानां कृते G-code तथा M-code Programming इति

 

G-code तथा M-code इति प्राथमिकप्रोग्रामिंगभाषाः CNC यन्त्राणां नियन्त्रणार्थं प्रयुक्ताः सन्ति:

l  G-code (Geometric code) इत्यनेन यन्त्रस्य गतिः, यथा उपकरणमार्गाः, फीड्-दराः, स्पिण्डल्-वेगः च परिभाष्यते

l  M-code (Miscellaneous code) सहायककार्यं नियन्त्रयति, यथा शीतलकं, उपकरणपरिवर्तनं, कार्यक्रमस्य विरामः च

उदाहरणं G-code आदेशाः : १.

l  G00: द्रुतगतिः स्थितिः

l  G01: रेखीय प्रक्षेपः

l  G02/G03: परिपत्रप्रक्षेपः (घटिकादिशा/घटिकाविपरीतदिशा)

l  G90/G91: निरपेक्ष/वृद्धिस्थितिकी

उदाहरणम् M-code आदेशाः : १.

l  M03/M04: धुरी चालू (घटिकायाः ​​दिशि/घटिकायाः ​​विपरीतदिशा)

l  M05: धुरी विरामः

l  M08/M09: शीतलकं चालू/बन्द

l  M30: प्रोग्राम समाप्तं पुनः सेट् च

 

CNC परिशुद्धता मशीनिंग अनुकरण तथा सत्यापन सॉफ्टवेयर

 

अनुकरणं सत्यापनञ्च सॉफ्टवेयर प्रोग्रामर-सञ्चालकान् वास्तविक-सीएनसी-यन्त्रेषु चालयितुं पूर्वं साधनमार्गान् प्रमाणीकर्तुं, सम्भाव्य-समस्यानां अन्वेषणं, यन्त्र-प्रक्रियाणां अनुकूलनं च कर्तुं शक्नोतिअनुकरणसॉफ्टवेयरस्य उपयोगस्य लाभाः सन्ति- १.

1. सेटअपसमयः न्यूनीकृतः, यन्त्रस्य उपयोगः च वर्धितः

2. उपकरणस्य दुर्घटनायाः, यन्त्रक्षतिः च न्यूनीकृतः

3. भागस्य गुणवत्तायां सुधारः, स्क्रैप् दरं च न्यूनीकृतम्

4. प्रोग्रामर-सञ्चालकानां मध्ये सहकार्यं वर्धितम्

CNC अनुकरणस्य सत्यापनस्य च सॉफ्टवेयरस्य उदाहरणानि : १.

l  वेरिकुट्

l  CAMWorks वर्चुअल मशीन

l  मास्टरकैम सिम्युलेटर

l  Siemens NX CAM एकीकृत अनुकरण

 

कुशलस्य CNC प्रोग्रामरस्य तथा संचालकस्य महत्त्वम्

 

CNC परिशुद्धतायन्त्रस्य क्षमतां अधिकतमं कर्तुं कुशलाः CNC प्रोग्रामरः संचालकाः च महत्त्वपूर्णाः सन्ति:

l  प्रोग्रामराणां कृते CAD/CAM सॉफ्टवेयर, G-code तथा M-code, तथा च यन्त्रप्रक्रियाणां गहनबोधः भवितुमर्हति

l  संचालकाः CNC मशीनस्थापनस्य, उपकरणप्रबन्धनस्य, गुणवत्तानियन्त्रणप्रक्रियायाः च विषये ज्ञाताः भवेयुः

l  नवीनतमप्रौद्योगिकीभिः उत्तमप्रथैः च वर्तमानं भवितुं निरन्तरं प्रशिक्षणं शिक्षा च अत्यावश्यकम्

भूमिका

प्रमुख उत्तरदायित्व

सीएनसी प्रोग्रामर

CAD/CAM सॉफ्टवेयरस्य उपयोगेन CNC कार्यक्रमानां निर्माणं अनुकूलनं च

सीएनसी संचालक

CNC मशीनानां स्थापनां संचालनं च, प्रक्रियागुणवत्तायाः निरीक्षणं च

कुशलकर्मचारिषु निवेशः, सततं प्रशिक्षणं च प्रदातुं महत्त्वपूर्णं भवति ये संस्थाः स्वस्य सीएनसी-यन्त्रीकरण-सञ्चालने उच्चतम-स्तरं परिशुद्धतां, दक्षतां, गुणवत्तां च प्राप्तुं प्रयतन्ते

 

सीएनसी परिशुद्धता मशीनिंग के अनुप्रयोग

 

सीएनसी-सटीक-यन्त्रीकरणं विविध-उद्योगेषु अत्यावश्यक-निर्माण-प्रक्रिया अभवत्, येन उच्च-गुणवत्ता-जटिल-सटीक-घटकानाम् उत्पादनं सक्षमं भवतिअस्य बहुमुख्यता, विश्वसनीयता च एरोस्पेस् इत्यस्मात् आरभ्य चिकित्सायन्त्राणां यावत् अनेकक्षेत्रेषु अपरिहार्यं कृतवती अस्ति ।


सीएनसी परिशुद्धता मशीनिंग के अनुप्रयोग

 

एयरोस्पेस् तथा विमानन उद्योग

 

एयरोस्पेस् तथा विमानन उद्योगः महत्त्वपूर्णघटकानाम् उत्पादनार्थं CNC सटीकयन्त्रीकरणे बहुधा निर्भरः अस्ति, यथा-

l  टरबाइनस्य ब्लेड्स् तथा इञ्जिनस्य भागाः

l  अवतरण उपकरण घटक

l  संरचनात्मकतत्त्वानि (पृष्ठपार्श्विकाः, स्पार्स्, फ्रेमाः च) २.

l  ईंधन प्रणाली घटक

l  एवियोनिक्स आवासाः माउण्ट् च

सीएनसी मशीनिङ्गस्य कठिनसहिष्णुतां प्राप्तुं क्षमता तथा च उच्च-प्रदर्शनसामग्रीभिः सह कार्यं कर्तुं, यथा टाइटेनियमः, इन्कोनेल् च, एयरोस्पेस् क्षेत्रस्य आग्रही आवश्यकतानां कृते आदर्शं करोति

 

चिकित्सा उपकरण निर्माण

 

चिकित्सायन्त्राणां प्रत्यारोपणस्य च उत्पादनं कर्तुं सीएनसी-सटीक-यन्त्रीकरणं महत्त्वपूर्णां भूमिकां निर्वहति, येन उच्चतम-स्तरस्य सटीकता-गुणवत्ता च सुनिश्चिता भवतिआवेदनपत्रेषु अन्तर्भवन्ति : १.

l  अस्थिरोगप्रत्यारोपणम् (नितम्ब, जानु, मेरुदण्डः च) २.

l  शल्यक्रियायन्त्राणि साधनानि च

l  दन्तप्रत्यारोपणं कृत्रिमशरीरं च

l  निदान उपकरण घटक

l  सूक्ष्मद्रवयुक्तयन्त्राणि तथा प्रयोगशाला-उपरि-चिप्-प्रौद्योगिकी

सीएनसी-यन्त्रेण निर्मितघटकानाम् जैवसङ्गतिः परिशुद्धता च रोगीसुरक्षायै चिकित्साचिकित्सानां प्रभावशीलतायै च महत्त्वपूर्णा अस्ति ।

 

वाहन उद्योग

 

वाहन-उद्योगः घटकानां विस्तृत-श्रेणीयाः उत्पादनार्थं CNC-सटीक-यन्त्रीकरणस्य लाभं लभते, यथा-

l  इञ्जिनस्य भागाः (पिस्टनाः, वाल्वाः, सिलिण्डरशिरः च)

l  संचरण घटक (गियर तथा शाफ्ट) .

l  निलम्बन तथा ब्रेक प्रणाली घटक

l  ईंधन इन्जेक्शन प्रणाली

l  शरीरस्य चेसिसस्य च भागाः

CNC मशीनिङ्गस्य क्षमता सुसंगतसहिष्णुतायाः सह उच्चगुणवत्तायुक्तानां भागानां कुशलतापूर्वकं उत्पादनं कर्तुं वाहनक्षेत्रस्य उच्चमात्रायां उत्पादनस्य आवश्यकतानां कृते अत्यावश्यकी अस्ति।

 

इलेक्ट्रॉनिक्स एवं अर्धचालक उद्योग

 

इलेक्ट्रॉनिक्स-अर्धचालक-उद्योगे प्रयुक्तानां घटकानां उत्पादनार्थं सीएनसी-सटीक-यन्त्रीकरणं महत्त्वपूर्णं भवति, यत्र सन्ति-

l  हीटसिंक तथा ताप प्रबन्धन घटक

l  परिसराः आवासाः च

l  संयोजकाः सम्पर्काः च

l  मुद्रित सर्किट बोर्ड (PCB) निर्माण उपकरण

l  वेफर-नियन्त्रणं निरीक्षणं च प्रणाल्याः

इलेक्ट्रॉनिकघटकानाम् लघुकरणं उच्चसटीकता च आवश्यकता अस्मिन् उद्योगे CNC मशीनिङ्गं अनिवार्यं प्रक्रियां करोति ।

 

रक्षा एवं सैन्य अनुप्रयोग

 

रक्षासैन्यक्षेत्रे CNC सटीकयन्त्रीकरणस्य व्यापकरूपेण उपयोगः भवति :

l  शस्त्रघटकाः (बन्दूकभागाः, गोलाबारूदस्य आवरणं) २.

l  एयरोस्पेस् तथा यूएवी घटक

l  कवच एवं रक्षात्मक उपकरण

l  संचार एवं निगरानी उपकरण

l  प्रकाशिक एवं लक्ष्यीकरण प्रणाली

सैन्यसाधनानाम् कार्यक्षमतायै, सुरक्षायै च CNC-यन्त्रेण निर्मितघटकानाम् उष्ट्रता, विश्वसनीयता, सटीकता च महत्त्वपूर्णा अस्ति ।

 

ऊर्जा तथा विद्युत् उत्पादन

 

विभिन्न ऊर्जा-विद्युत्-उत्पादन-अनुप्रयोगेषु प्रयुक्तानां घटकानां उत्पादनार्थं CNC-सटीक-यन्त्रीकरणम् अत्यावश्यकम् अस्ति, यथा-

l  गैस टरबाइन घटक

l  पवनचक्रस्य गियरबॉक्साः शाफ्टाः च

l  सौरपटल माउण्टिंग प्रणाल्याः

l  जलविद्युत् टरबाइन भाग

l  परमाणु रिएक्टर घटक

बृहत्, जटिलं, उच्च-सटीक-घटकानाम् यन्त्रीकरणस्य क्षमता ऊर्जाक्षेत्रे CNC-यन्त्रीकरणं महत्त्वपूर्णां प्रक्रियां करोति ।

उद्योग

प्रमुख अनुप्रयोग

एयरोस्पेस् तथा विमानन

टरबाइन ब्लेड, लैण्डिंग गियर, संरचनात्मक घटक

चिकित्सा उपकरण निर्माण

अस्थिरोगप्रत्यारोपणं, शल्यक्रियायन्त्राणि, दन्तकृत्रिमशरीराणि

मोटर वाहन

इञ्जिनस्य भागाः, संचरणघटकाः, ब्रेकप्रणाल्याः च

इलेक्ट्रॉनिक्स एवं अर्धचालक

हीटसिंक, एन्क्लोजर, पीसीबी निर्माण उपकरण

रक्षा एवं सैन्य

शस्त्रघटकाः, एयरोस्पेस् भागाः, संचारसाधनम्

ऊर्जा तथा विद्युत् उत्पादन

गैस-टरबाइन-भागाः, पवन-टरबाइन-गियरबॉक्साः, परमाणु-अभियात्रिक-घटकाः च

सीएनसी-यन्त्रीकरणस्य बहुमुख्यता, परिशुद्धता च एतेषु विविध-उद्योगेषु एकां अत्यावश्यक-प्रक्रियाम् अकुर्वत्, येन उच्च-गुणवत्ता-विश्वसनीय-घटकानाम् उत्पादनं सक्षमं भवति, ये अत्यन्तं आग्रहीणां कार्य-प्रदर्शनस्य सुरक्षा-आवश्यकतानां च पूर्तिं कुर्वन्ति

 

CNC Precision Machining कृते डिजाइनिंग्

 

सफलस्य सीएनसी-सटीक-यन्त्रीकरणस्य कृते प्रभावी-निर्माणं महत्त्वपूर्णम् अस्ति ।उत्तमप्रथानां अनुसरणं कृत्वा प्रमुखकारकाणां विचारं कृत्वा डिजाइनरः एतादृशान् भागान् निर्मातुम् अर्हति ये निर्माणक्षमता, गुणवत्ता, व्यय-प्रभावशीलता च अनुकूलिताः सन्ति ।

 

डिजाइन मार्गदर्शिकाः उत्तमप्रथाः च

 

CNC precision machining कृते भागानां डिजाइनं कुर्वन् निम्नलिखितमार्गदर्शिकानां पालनम् कुर्वन्तु:

1. तीक्ष्णकोणानि धाराणि च परिहरन्तु;तस्य स्थाने फिलेट्, चम्फर्स् च उपयुज्यताम्

2. विकृतिं विकृतिं च न भवेत् इति भित्तिमोटाईं एकरूपं स्थापयन्तु

3. उपकरणस्य क्षरणं न्यूनीकर्तुं गभीराणां जेबानां वा गुहानां वा उपयोगं न्यूनीकरोतु

4. अनावश्यकजटिलतां परिहरन् सरलतायै डिजाइनं कुर्वन्तु

5. यदा सम्भवं तदा मानकच्छिद्रपरिमाणानां सूत्रपरिमाणानां च उपयोगं कुर्वन्तु

6. CNC यन्त्रस्य, टूलिंग् इत्यस्य च सीमां विचारयन्तु

 

CNC परिशुद्धता मशीनिङ्गस्य कृते भागानां डिजाइनं करणम्


सहिष्णुता, पृष्ठसमाप्तिः, सामग्रीचयनं च इति विषये विचाराः

 

CNC परिशुद्धयन्त्रीकरणस्य भागनिर्माणकाले डिजाइनरः अनेकाः महत्त्वपूर्णाः कारकाः अवश्यं गृह्णन्ति:

l  सहिष्णुताः : अनुप्रयोगाय उपयुक्तानि सहिष्णुतानि निर्दिशन्तु तथा च CNC यन्त्रस्य क्षमताः।कठिनतरसहिष्णुताभिः यन्त्रीकरणसमयः, व्ययः च वर्धते ।

ल पृष्ठीयपरिष्करणम् : भागस्य कार्यस्य सौन्दर्यशास्त्रस्य च आधारेण आवश्यकं पृष्ठपरिष्करणं परिभाषयन्तु।सुचारुतरपरिष्करणार्थं अतिरिक्तयन्त्रीकरणसञ्चालनस्य अथवा उत्तरप्रक्रियाकरणस्य आवश्यकता भवितुम् अर्हति ।

ल सामग्रीचयनम् : कार्यप्रदर्शनस्य, यन्त्रक्षमतायाः, मूल्यस्य च सन्तुलनं कुर्वन्ति सामग्रीः चिनुत ।बलं, स्थायित्वं, तापस्थिरता, रासायनिकप्रतिरोधः इत्यादयः कारकाः विचारयन्तु ।

कारक

विचाराः

सहिष्णुताः

अनुप्रयोगस्य आवश्यकताः, CNC मशीनक्षमता

पृष्ठीय समाप्ति

भाग कार्य, सौन्दर्यशास्त्र, अतिरिक्त संसाधन

सामग्रीचयनम्

कार्यक्षमता, यन्त्रक्षमता, व्ययः, सामग्रीगुणाः

 

CNC Precision Machining Efficiency कृते डिजाइनस्य अनुकूलनं

 

CNC परिशुद्धयन्त्रीकरणस्य अधिकतमदक्षतां व्यय-प्रभावशीलतां च प्राप्तुं डिजाइनर-जनाः :

1. एकस्मिन् सेटअपमध्ये यन्त्रेण निर्मितुं शक्यमाणानां भागानां डिजाइनं कृत्वा आवश्यकानां सेटअप-सङ्ख्यां न्यूनीकरोतु

2. सामान्यसाधनस्य आकारस्य उपयोगेन तथा च विशेषतानां विविधतां न्यूनीकृत्य साधनपरिवर्तनं न्यूनीकरोतु

3. यन्त्रीकरणसमयं उपकरणपरिधानं च न्यूनीकर्तुं साधनमार्गान् अनुकूलितं कुर्वन्तु

4. कार्यधारणं स्थिरीकरणं च सुलभं कुर्वन्ति इति विशेषताः समावेशयन्तु

5. चिप् निष्कासनस्य तथा शीतलकस्य प्रवाहस्य सुगमतायै डिजाइनम्

CNC मशीनिंगदक्षतायाः कृते डिजाइनस्य अनुकूलनं कृत्वा निर्मातारः चक्रसमयं न्यूनीकर्तुं, उपकरणजीवनं वर्धयितुं, समग्रं उत्पादकतायां सुधारं कर्तुं च शक्नुवन्ति ।

 

डिजाइन तथा निर्माणदलयोः मध्ये सहकार्यम्

 

सफलस्य सीएनसी-सटीक-यन्त्रीकरणस्य कृते डिजाइन-निर्माण-दलयोः मध्ये प्रभावी-सहकार्यं अत्यावश्यकम् अस्ति ।उत्तमप्रथाः अत्र सन्ति : १.

1. अनुकूलनस्य सम्भाव्यसमस्यानां अवसरानां च पहिचानाय डिजाइनप्रक्रियायाः प्रारम्भे एव निर्माण अभियंतान् सम्मिलितं करणं

2. Design for Manufacturing (DFM) सिद्धान्तानां उपयोगेन एतादृशाः भागाः निर्मातुं येषां उत्पादनं सुलभं, व्यय-प्रभावी च भवति

3. डिजाइन-निर्माणदलयोः मध्ये स्पष्टसञ्चारमाध्यमानां प्रतिक्रियापाशानां च स्थापना

4. उत्पादनात् पूर्वं यन्त्रप्रक्रियाणां अनुकरणाय प्रमाणीकरणाय च CAD/CAM सॉफ्टवेयरस्य उपयोगः

5. सुधारस्य क्षेत्राणां पहिचानाय तथा डिजाइनस्य परिष्कारार्थं निर्माणदत्तांशस्य निरन्तरं निरीक्षणं विश्लेषणं च

सहकारिवातावरणं पोषयित्वा तथा च डिजाइन-निर्माण-दलयोः विशेषज्ञतायाः लाभं गृहीत्वा, संस्थाः एतादृशान् भागान् निर्मातुम् अर्हन्ति ये CNC-सटीक-यन्त्रीकरणाय अनुकूलिताः सन्ति, यस्य परिणामेण उच्चगुणवत्ता, न्यून-लाभः, विपण्य-पर्यन्तं द्रुततरः समयः च भवति

 

डिजाइन तथा निर्माणदलयोः मध्ये सहकार्यम्


CNC Precision Machining Service Provider इत्यस्य चयनम्

 

समीचीन CNC परिशुद्धता मशीनिंग सेवाप्रदाता चयनं भवतः परियोजनायाः सफलतायै महत्त्वपूर्णम् अस्ति।विश्वसनीयः भागीदारः उच्चगुणवत्तायुक्तानि भागानि, समये वितरणं, व्यय-प्रभावशीलता च सुनिश्चितं कर्तुं शक्नोति ।CNC precision machining company इत्यस्य चयनं कुर्वन् निम्नलिखितकारकाणां विषये विचारं कुर्वन्तु।

 

CNC Precision Machining Partner इत्यस्य चयनं कुर्वन् विचारणीयाः कारकाः

 

1. तकनीकीक्षमता उपकरणं च : सुनिश्चितं कुर्वन्तु यत् प्रदातुः समीपे भवतः परियोजनायाः आवश्यकतां पूरयितुं आवश्यकानि यन्त्राणि, उपकरणानि, प्रौद्योगिकी च सन्ति।

2. उद्योगस्य अनुभवः विशेषज्ञता च : स्वस्य विशिष्टे उद्योगे अथवा अनुप्रयोगे सिद्धं ट्रैक-अभिलेखं विद्यमानं भागीदारं अन्वेष्टुम्।

3. गुणवत्ताप्रबन्धनप्रणाल्याः : दृढगुणवत्तानियन्त्रणप्रक्रियाभिः प्रमाणीकरणैः च सह प्रदातारं चिनुत, यथा ISO 9001, AS9100, अथवा IATF 16949 ।

4. क्षमता तथा मापनीयता : सत्यापयन्तु यत् कम्पनी भवतः उत्पादनस्य मात्रां सम्भालितुं शक्नोति तथा च यथा यथा भवतः आवश्यकताः वर्धन्ते तथा तथा स्केल अपि कर्तुं शक्नोति।

5. स्थानं रसदं च : प्रदातुः भवतः सुविधायाः समीपतां विचारयन्तु तथा च तेषां शिपिङ्गं रसदं च कुशलतया प्रबन्धयितुं क्षमताम्।

 

क्षमता, अनुभव, गुणवत्ता प्रमाणीकरणस्य मूल्याङ्कनम्

 

सम्भाव्य CNC परिशुद्धता मशीनिंग भागिनानां मूल्याङ्कनं कुर्वन्, पृच्छन्तु:

1. यन्त्रसूची तथा विनिर्देशाः

2. तेषां कार्यं कर्तुं शक्यमाणानां सामग्रीनां, सहिष्णुतायाः च सूची

3. तेषां क्षमतां प्रदर्शयन्तः नमूनाभागाः अथवा केस-अध्ययनम्

4. गुणवत्ता प्रमाणीकरणानि लेखापरीक्षापरिणामानि च

5. भवतः उद्योगे विद्यमानग्राहकानाम् सन्दर्भाः

 

संचारस्य महत्त्वं ग्राहकसमर्थनस्य च

 

सफलसाझेदारी कृते प्रभावी संचारः ग्राहकसमर्थनं च अत्यावश्यकम्।एकं CNC परिशुद्धता मशीनिंग सेवा प्रदाता अन्वेष्टुम् यत् प्रस्तावति:

1. समर्पितं परियोजनाप्रबन्धनं तथा एकः सम्पर्कबिन्दुः

2. नियमितं प्रगति-अद्यतनं पारदर्शकं संचारं च

3. भवतः आवश्यकतासु परिवर्तनस्य लचीलापनं प्रतिक्रियाशीलता च

4. तकनीकीसमर्थनम् समस्यानिराकरणक्षमता च

5. निर्माणक्षमता (DFM) तथा प्रक्रिया अनुकूलनस्य कृते डिजाइनस्य सहकारिदृष्टिकोणः

संचार चैनल

उद्देश्यम्‌

परियोजना प्रबन्धक

परियोजनायाः समयरेखा, बजटं, वितरणीयं च निरीक्षते

तकनीकी समर्थन

डिजाइन, सामग्री, प्रक्रिया अनुकूलनं च विषये मार्गदर्शनं प्रदाति

गुणवत्ता नियन्त्रण

भागाः विनिर्देशान् गुणवत्तामानकान् च पूरयन्ति इति सुनिश्चितं करोति

रसद

समाप्तभागानाम् शिपिंग, पैकेजिंग्, वितरणं च प्रबन्धयति

 

व्ययविचाराः आरओआइ विश्लेषणं च

 

यद्यपि मूल्यं महत्त्वपूर्णं कारकं भवति तथापि CNC परिशुद्धतायन्त्रसेवाप्रदातृणां चयनस्य एकमात्रं आधारं न भवितुमर्हति ।व्ययस्य मूल्याङ्कनं कुर्वन् निम्नलिखितविषये विचारं कुर्वन्तु।

1. स्वामित्वस्य कुलव्ययः (TCO), यत्र सामग्री, श्रमः, टूलिंग्, शिपिंगव्ययः च सन्ति

2. मूल्यवर्धितसेवाः, यथा डिजाइनसमर्थनम्, संयोजनं, परिष्करणक्रिया वा

3. प्रक्रिया अनुकूलनात् दक्षतासुधारात् च व्ययस्य बचतम्

4. भागगुणवत्तायाः, कार्यप्रदर्शनस्य, जीवनचक्रव्ययस्य च आधारेण निवेशस्य प्रतिफलनं (ROI)

विभिन्नानां CNC परिशुद्धतायन्त्रसेवाप्रदातृणां व्ययस्य लाभस्य च तुलनां कर्तुं सम्यक् ROI विश्लेषणं कुर्वन्तु।एतेन भवन्तः एकं सूचितनिर्णयं कर्तुं साहाय्यं करिष्यन्ति यत् अल्पकालीनव्ययस्य दीर्घकालीनमूल्येन सह सन्तुलनं करोति।

 

TEAM MFG इत्यस्य CNC मशीनिङ्गविशेषज्ञतायाः सह परिशुद्धतां नवीनतां च अनलॉक कुर्वन्तु।अस्माकं अत्याधुनिकसाधनं, कुशलाः तकनीकिणः, गुणवत्तायाः प्रतिबद्धता च सुनिश्चितं कुर्वन्ति यत् भवतः परियोजनाः समये, बजटस्य अन्तः, उच्चतमस्तरेन च वितरिताः भवन्ति। आज ही सटीक निर्माण समाधान प्राप्त करें - TEAM MFG

सामग्रीसूची सूची

TEAM MFG इति द्रुतनिर्माणकम्पनी अस्ति या ODM इत्यत्र विशेषज्ञतां प्राप्नोति तथा च OEM 2015 तमे वर्षे आरभ्यते।

त्वरित लिङ्क

दूरभाषः

+86-0760-88508730

फोनं

+86-15625312373
प्रतिलिपि अधिकार    2024 Team Rapid MFG Co., Ltd. सर्वाधिकार सुरक्षित।