इंजेक्शन ढालक एक लोकप्रिय निर्माण पद्धति है जो कठिन सहिष्णुता एवं जटिल ज्यामिति के साथ उच्च गुणवत्ता वाले प्लास्टिक भागों के उत्पादन की अनुमति देता है। परन्तु एतत् विधिं उपयुज्य ये भागानां परिमाणस्य परिमाणस्य केचन सीमाः सन्ति ।
इन्जेक्शन-ढालने आकारस्य सीमा मुख्यतया भागानां उत्पादनार्थं प्रयुज्यमानस्य ढालस्य परिमाणेन निर्धारिता भवति । सांचा द्वयोः अर्धयोः कृते निर्मितं भवति यत् एकत्र समायातुम्, इष्टभागस्य आकारे गुहां च निर्मातुं निर्मितं भवति । ततः द्रवितं प्लास्टिकं उच्चचापेन गुहायाम् अन्तः प्रविष्टं भवति, एकदा च शीतलं भवति, ठोसीकरणं च भवति तदा सांचः उद्घाट्यते समाप्तः भागः च निष्कासितः भवति
ढालस्य परिमाणं कारकसङ्ख्याभिः सीमितं भवति, यत्र . इंजेक्शन-मोल्डिंग-यन्त्रस्य आकारः यस्य उपयोगः भवति, तस्य परिमाणं, निर्माण-सुविधायां उपलब्धं स्थानं, बृहत्तर-सांचानां उत्पादनस्य च व्ययः भवति
सामान्यतया, लघुमध्यम-आकारस्य भागानां उत्पादनार्थं इन्जेक्शन-ढालनं सर्वोत्तमरूपेण उपयुक्तं भवति, सामान्यतया येषां परिमाणं 12 इञ्चात् न्यूनं कस्यापि दिशि भवति परन्तु, बृहत्तरं भागं बहुसांचानां उपयोगेन उत्पादयितुं शक्यते ये एकत्र संयोजिताः भवन्ति अथवा बृहत्तर-इञ्जेक्शन-ढालन-यन्त्राणां उपयोगेन
अन्यत् कारकं यत् इन्जेक्शन-ढालनस्य उपयोगेन उत्पादयितुं शक्यते तस्य भागानां परिमाणं प्रभावितं कर्तुं शक्नोति तत् सामग्री यत् उपयुज्यते । केचन पदार्थाः, यथा थर्मोप्लास्टिकः, उत्तमाः प्रवाहगुणाः सन्ति, अन्येभ्यः अपेक्षया बृहत्तराणि भागानि उत्पादयितुं च उपयोक्तुं शक्यते ।
इदमपि ज्ञातव्यं यत् बृहत्तरेषु भागेषु दीर्घकालं शीतलीकरणसमयस्य आवश्यकता भवितुम् अर्हति, येन चक्रसमयः वर्धयितुं शक्यते तथा च समग्रं उत्पादनस्य दरं न्यूनीकर्तुं शक्यते । यतो हि भागस्य स्थूलतरखण्डेषु कृशतरखण्डापेक्षया शीतलं ठोसीकरणं च कर्तुं अधिकं समयः स्यात् ।
निष्कर्षतः, यद्यपि इन्जेक्शन-ढालनं बहुमुखी-कुशल-निर्माण-विधिः अस्ति, तथापि एतस्याः विधिना उपयुज्यमाणानां भागानां परिमाणस्य केचन सीमाः सन्ति ढालस्य परिमाणं, उपलब्धं स्थानं, प्रयुक्तं सामग्री च सर्वाणि कारकपदार्थानि सन्ति ये उत्पादयितुं शक्यमाणानां भागानां परिमाणं प्रभावितं कर्तुं शक्नुवन्ति । तथापि, सावधानीपूर्वकं योजनां, डिजाइनं च कृत्वा, इन्जेक्शन-ढालनस्य उपयोगेन बृहत्तर-भागानाम् उत्पादनं सम्भवति, यद्यपि केचन अतिरिक्त-चुनौत्य-विचाराः च सन्ति
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।