4130 तथा 4140 सामान्य इस्पात प्रकार के उपयोग करने योग्य विभिन्न निर्माण कार्यों में है। 4130 इस्पातस्य अनुप्रयोगेषु वाहनसंरचना, सैन्य-उपयोगाय विमानं, मशीनिङ्ग-उपकरणम्, वाणिज्यिक-विमानं, तैल-गैस-उद्योगानाम् कृते ट्यूबिंग् च सन्ति ४१४० इस्पातस्य अनुप्रयोगेषु निर्माणभवनानि, पिस्टन-दण्डाः, गियर्, बोल्ट्, मशीनरी-उपकरणाः च सन्ति । ४१३० तथा ४१४० द्वयमपि स्वस्य समानलक्षणं भेदं च अस्ति । 4130 vs. एतेषां धातुनां पक्षपाताः वयं अन्वेषयिष्यामः।
४१३० इस्पातः क्रोमियमः, मोलिब्डेनम इस्पातमिश्रधातुः च अस्ति । अस्य इस्पातस्य अन्यं नाम क्रोमोली अस्ति ।
4130 इस्पातस्य विभिन्नैः यन्त्रीकरणप्रक्रियाभिः सह संगतता अस्ति, यत्र खननं, कटनं, परिवर्तमानं, पिष्टीकरणं, मिलिंग् च सन्ति । मशीनिङ्ग प्रक्रिया सर्वदा एतेन इस्पातप्रकारेन सह सुचारुरूपेण भवति। सफलं यन्त्रीकरणप्रक्रियां कर्तुं विशेषचिकित्सायाः वा यन्त्रस्य वा साधनस्य आवश्यकता नास्ति। तथापि, सर्वोत्तमः यन्त्रीकरण-अभ्यासः यन्त्र-वेगं, फीड्स् च नियन्त्रणे स्थापयितुं भवति, येन साधन-परिधानं निवारयितुं शक्यते । 4130 इस्पातस्य यन्त्रीकरणार्थं उत्तमस्थायितायाः सह कटनसाधनस्य उपयोगः अपि सर्वोत्तमः अस्ति।
4130 इस्पातस्य नमनक्षमतायाः मध्यमस्तरः अस्य इस्पातप्रकारस्य बहुमुखीत्वं लचीलतां च विभिन्नेषु अनुप्रयोगेषु ददाति। सामग्रीं क्रैकिंगं कर्तुं वा क्षतिं कर्तुं वा चिन्तां विना भवान् अस्मिन् इस्पातप्रकारस्य कार्यं कर्तुं शक्नोति । अनेकाः अनुप्रयोगाः 4130 इस्पातस्य मध्यमनिकासीतायाः आवश्यकतां अनुभवन्ति यत् तस्य यांत्रिकगुणाः निर्वाहिताः भवन्ति, यदा सः विकृतः भवति, कार्यं च करोति।
इस्पातः यथा यथा अधिकः भवति तथा तथा तत् बलवत्तरं भवति। 4130 इस्पातं संरचनात्मकघटकानाम् निर्माणार्थं सर्वोत्तमम् अस्ति येषां उत्तमस्थायित्वस्य आवश्यकता भवति। 4130 इस्पातस्य शक्तिं वर्धयितुं सामग्रीयां अनेकाः तत्त्वानि योजयित्वा सम्भवति ।
4130 इस्पातस्य उच्चतनावस्य प्रयोगः सामग्रीं बहु क्षतिं न करिष्यति वा न भविष्यति। अत्यन्तं पर्यावरणीयस्थितौ भवान् एतां इस्पातसामग्रीणां उपयोगं कर्तुं शक्नोति। एतत् लक्षणं एतत् इस्पातं साधनस्य अथवा ढालस्य निर्माणप्रक्रियायाः कृते परिपूर्णं करोति ।
चापवेल्डिङ्गं अस्य इस्पातप्रकारस्य वाष्पीकरणं कर्तुं शक्नोति । चापवेल्डिङ्गे उत्पद्यमानः अतितापः अस्य पदार्थस्य संरचनानां क्षतिं करिष्यति । भवन्तः TIG अथवा MIG इत्यस्य उपयोगं कर्तुं शक्नुवन्ति यत् ते अस्मिन् धातुना सह कार्यं कर्तुं शक्नुवन्ति तस्य क्षतिं विना। तथापि, भवन्तः टिग् अथवा मिग् वेल्डिङ्ग इत्यस्य समये अतीव सावधानाः भवेयुः।
4130 इस्पातस्य पृष्ठस्य परितः तापितक्षेत्रस्य सावधानाः भवन्तु। इस्पातपृष्ठस्य परितः दराराणि वा भंगुराः वा दुर्बलाः भवितुम् अर्हन्ति । यदा भवान् दुर्बलतापचिकित्सां प्रयोजयति तदा अस्य धातुस्य समग्रबलं अपि न्यूनीकर्तुं शक्नोति ।
4130 इस्पातं केषुचित् निर्माण-अनुप्रयोगेषु महत्त्वपूर्णं भवितुम् अर्हति, यथा वाहन-उद्योगस्य अन्तः । उपलब्धता कारक भी चिन्ता है। केषुचित् सन्दर्भेषु अस्य उच्चमाङ्गल्याः कारणेन ४१३० इस्पातः बहुधा न प्राप्यते । भवन्तः विश्वसनीय-आपूर्तिकर्ताभिः सह कार्यं अवश्यं कुर्वन्तु येन सर्वोत्तम-गुणवत्तायाः 4130 इस्पातं प्राप्तुं शक्यते।
भवन्तः उत्तमकठोरतायाः स्थायित्वस्य च सह संरचनात्मकघटकानाम् निर्माणार्थं 4140 इस्पातप्रकारस्य उपयोगं कर्तुं शक्नुवन्ति । भवतः निर्माणस्य आवश्यकतानां कृते अयं धातुः प्रचुरं लाभं प्रदाति।
4140 इस्पातस्य Get-go तः उत्तमः जंगप्रतिरोधः गुणः अस्ति । तस्य रसविरोधी सम्पत्तिं वर्धयितुं भवद्भिः नूतनानि सामग्रीनि योजयितुं आवश्यकता नास्ति। दीर्घजीवनचक्रेण सह घटकानां निर्माणार्थं इदं सम्यक् इस्पातम् अस्ति । जंगविरोधी गुणः अस्य इस्पातस्य सहायं कर्तुं साहाय्यं करिष्यति यत्र शल्यक्रिया वातावरणानि आर्द्ररूपेण सहन्ते।
४१४० इस्पातः समस्यां विना संरचनात्मकभारस्य उच्चमात्रायां सहितुं शक्नोति । तथापि, अस्य धातुस्य कृते उत्तमं उपजबलं प्राप्तुं भवन्तः सम्यक् ताप-उपचारं प्रयोक्तव्याः । उच्चः उपजः कारकः एतत् इस्पातं निर्माणार्थं, एरोस्पेस्, तत्सदृशेषु अनुप्रयोगेषु च उपयुक्तं करोति ।
उच्चा क्लान्तिबलं 4140 इस्पातस्य अन्यत् उत्तमं लाभं भवति। अस्मिन् इस्पाते तनावस्य उच्चचक्रं प्रयोजयन्तु, तथा च इदं सुलभतया न भग्नं भविष्यति। अत्यन्तं कार्यवातावरणैः सह निरन्तरं तनावपूर्णबलस्य आवश्यकता भवति इति अनुप्रयोगानाम् कृते सर्वोत्तमम् अस्ति।
4140 इस्पातस्य उच्चस्तरीयः कठिनतायाः उच्चस्तरः एतत् सामग्रीं विविध-अनुप्रयोगानाम् कृते बहुमुखीम् करोति । तस्य संरचनात्मक-अखण्डतायाः व्याकुलतां विना विनिर्माण-प्रक्रियासु विकृतीनां अनन्तरं विकृतिं कर्तुं शक्नोति । 4140 इस्पातः भिन्न-भिन्न-आकार-ज्यामितीय-जटिलता-युक्तानि घटकानि निर्मातुं लचीलतां प्रदाति ।
4140 इस्पातस्य अन्यः महान् लाभः उच्चयन्त्रताकारकः अस्ति । 4140 इस्पातस्य यन्त्रीकरणं अतीव सुलभं भविष्यति। भवन्तः प्रायः सर्वाणि यन्त्रीकरणप्रक्रियाः 4140 इस्पातस्य उपरि मुद्देषु विना प्रयोक्तुं शक्नुवन्ति। 4140 इस्पातः अपि कस्यापि CNC-कार्यक्रमस्य कृते भौतिक-कार्य-खण्डरूपेण उपलभ्यते ।
तापप्रतिरोधः अन्यः कारकः अस्ति यः 4140 इस्पातं समानानि इस्पातसामग्रीणां अपेक्षया अधिकं मूल्यवान् करोति । ४१४० इस्पातः स्वस्य प्राथमिकसंरचनानां क्षतिं विना अत्यन्तं तापं सहितुं शक्नोति । अत्यन्तं तापयुक्तानां अनुप्रयोगानाम् उपयोगाय इदं उत्तमं धातुम् अस्ति । अस्य धातुस्य उच्चतापप्रतिरोधः दीर्घकालीन-उपयोगस्य कृते तस्य स्थायित्वस्य अपि योगदानं करोति ।
वेल्डिंग् इत्यनेन ४१४० इस्पातस्य क्रैकिंग् भवति, विशेषतः पूर्व-बाह्यप्रकारस्य कृते । वेल्डिङ्गात् पूर्वं सम्यक् ताप-उपचारं प्रयोक्तुं दारणस्य सम्भावना न्यूनीभवितुं शक्नोति । इदं शीतलीकरण-दरं मन्दं कर्तुं शक्नोति तथा च इस्पात-संरचनायाः परितः क्रैक-करणं निवारयितुं शक्नोति । अस्य इस्पातप्रकारस्य कृते विशिष्टवेल्डिंग-तकनीकानां उपयोगः अत्यावश्यकः अस्ति ।
४१४० इस्पातस्य यन्त्रं सुलभम् अस्ति । तथापि, तस्य कृते अत्यन्तं टिकाऊ-कटन-उपकरणानाम् उपयोगः अत्यावश्यकः अस्ति । यन्त्रप्रक्रियायां साधनपरिधानं वा क्षतिः वा परिहरितुं भवति । तस्य कठोरता कारकं भवतः उत्पादनप्रक्रियायाः कृते वंचितं भवितुम् अर्हति।
४१४० इस्पातस्य मूल्यं धातुस्य सर्वेषां लक्षणानाम् कारणेन महत् व्ययः भवितुम् अर्हति । गुणवत्ता-विषये ४१४० इस्पातः अपि अन्येभ्यः समानसामग्रीभ्यः श्रेष्ठः अस्ति । अतः, अधिक मूल्य न्याय्य है। भवन्तः अस्य इस्पातधातुस्य उपयोगं कर्तुं शक्नुवन्ति यत् ते अधिकानि पालिशितानि उच्चगुणवत्तायुक्तानि च उत्पादानि निर्मातुं शक्नुवन्ति।
एतौ धातुसामग्री द्वौ विविधौ औद्योगिकप्रयोगेषु लाभप्रदौ भवितुम् अर्हति । 4130 इति न्यून-बजट-उत्पादनस्य सस्ता समाधानम् अस्ति । अपरं तु 4140 उच्चतरमुद्रानिवेशस्य कृते उत्तमगुणवत्तायुक्तानि उत्पादनपरिणामानि प्रदाति । स्वस्य निर्माणस्य उत्पादनं आरभ्यतुं पूर्वं स्वस्य इस्पातस्य सामग्रीं सम्यक् चिनुत। भवतः इस्पातसामग्रीः सज्जीकर्तुं प्रतिष्ठित-विश्वसनीय-निर्माण-आपूर्तिकर्तानां सेवानां उपयोगं कुर्वन्तु। एवं प्रकारेण, भवान् केषुचित् विपण्यस्थानेषु 'fake' 4130 इस्पातं प्राप्तुं परिहरितुं शक्नोति ।
4130 तथा 4140 इस्पातस्य अतिरिक्तं, Team MFG अपि भवतः कृते अन्यधातुः प्रदाति द्रुतगतिप्रोटोटाइपिंग 1 ., CNC मशीनिङ्ग , तथा 1 . मरने कास्टिंग आवश्यकताएँ। अद्यैव अस्मान् सम्पर्कयन्तु !
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।