द 1 . उच्च-दाब-मृत्यु-कास्टिंग्-प्रक्रिया (अथवा पारम्परिक-मृत्यु-कास्टिंग्) चत्वारि मुख्य-पदानि सन्ति । एतेषु चतुर्षु पदेषु ढाल-सज्जता, पूरणं, इन्जेक्शनं, रेत-बिन्दुः च सन्ति, ते च मर-कास्टिंग-प्रक्रियायाः विविध-संशोधित-संस्करणानाम् आधाराः सन्ति एतानि चत्वारि पदानि विस्तरेण परिचयं कुर्मः।
अत्र सामग्रीः अस्ति : १.
प्रेप्सति
पूरक एवं इंजेक्शन 1 .
वालुकीकरण के बाद .
तैयारी प्रक्रियायां सांचगुहायाः स्प्रे करणं स्नेहकेन सह भवति, यत् मर-कास्टिंगं मुक्तं कर्तुं साहाय्यं कर्तुं अतिरिक्तं ढालस्य तापमानं नियन्त्रयितुं साहाय्यं करोति जल-आधारित-स्नेहकाः, पायसः इति उच्यन्ते, स्वास्थ्य-पर्यावरण-सुरक्षा-कारणानां कृते सर्वाधिकं प्रयुक्तः स्नेहकः प्रकारः अस्ति विलायक-आधारित-स्नेहक-विपरीतम्, एतत् मरण-काष्ठे उपोत्पादं न त्यजति यदि जलस्य धातुः सम्यक् प्रक्रियायाः उपयोगेन निष्कासितः भवति जले स्थितानि खनिजानि जलस्य सम्यक् चिकित्सां न कुर्वन्ति चेत् स्तम्भे पृष्ठदोषाः, विच्छेदः च जनयितुं शक्नुवन्ति । जल-आधारित-स्नेहकाः मुख्याः मुख्याः प्रकाराः सन्ति- जल-तैलं, तैलं, जलं, अर्ध-संश्लेषणं, कृत्रिम-संश्लेषणं च । जल-तैल-स्नेहकाः सर्वोत्तमाः सन्ति यतोहि यदा स्नेहकस्य उपयोगः भवति तदा तैलं निक्षिप्य वाष्पीकरणेन जलस्य पृष्ठं वाष्पीकरणेन ढालस्य पृष्ठं शीतलं भवति, यत् मुक्तौ सहायकं भवितुम् अर्हति
ततः सांचः निमीलितः भवितुम् अर्हति तथा च द्रवी धातुः उच्चचापेन ढाले प्रविष्टः भवति, यत् प्रायः १० तः १७५ एमपीए पर्यन्तं भवति एकदा द्रवी धातुः पूरितः भवति तदा यावत् दाबः निर्वाह्यते तावत् यावत् मरणस्य कास्टिंग् ठोसरूपेण न भवति । ततः धक्काकारः सर्वान् मरान् ढालनानि बहिः धक्कायति, यतः च एकस्मिन् ढाले एकादशाधिकं गुहा भवितुं शक्नोति, तस्मात् मरान्तान्तान्त्रिकप्रक्रियायां एकादशाधिकं कास्टिंग् उत्पादयितुं शक्यते ततः वालुका-बिन्दु-प्रक्रियायां अवशेष-पृथक्करणस्य आवश्यकता भवति, यत्र ढाल-निर्माता, धावकाः, द्वाराणि, उड्डयन-आधाराः च सन्ति । सैण्डिंग् इत्यस्य अन्येषु पद्धतिषु आराकरणं, ग्राइण्डिंग् च अन्तर्भवति । यदि स्प्रू अधिकं नाजुकं भवति तर्हि कास्टिंग् प्रत्यक्षतया पातयितुं शक्यते, येन श्रमस्य रक्षणं भवति । अतिरिक्त-सांच-निर्माण-स्प्रूषु द्रवीकरणानन्तरं पुनः उपयोगः कर्तुं शक्यते । विशिष्टं उपजं प्रायः ६७% भवति ।
उच्च-दबाव-इञ्जेक्शन्-इत्यस्य परिणामः भवति यत् सांचां अतीव शीघ्रं पूरयति येन पिघलितः धातुः सम्पूर्णं सांचां पूरयति पूर्वं कस्यापि भागस्य ठोसीकरणस्य पूर्वं भवति । एवं प्रकारेण कृश-भित्ति-खण्डेषु अपि पृष्ठीय-विच्छेदनं परिहर्तुं शक्यते, येषां पूरणं कठिनम् अस्ति । परन्तु एतेन वायुजालस्य अपि कारणेन वायुः जालस्य कारणं भवितुम् अर्हति, यतः वायुः शीघ्रं पूरयति समये वायुः पलायनं कठिनम् अस्ति । एषा समस्या विदाईरेखायां वायु-वेण्ट्-स्थापनेन न्यूनीकर्तुं शक्यते, परन्तु अत्यन्तं सटीक-प्रक्रिया अपि कास्टिंग्-केन्द्रे वायु-छिद्राणि त्यक्तुं शक्नोति अधिकांशं मरणं कास्टिंग् गौणप्रक्रियाभिः कर्तुं शक्यते येन केचन संरचनानि पूर्णानि कर्तुं शक्यन्ते ये मृतकाण्डैः, यथा खनन-पॉलिशिंग्-द्वारा कर्तुं न शक्यन्ते
अत्यन्तं सामान्यदोषेषु स्तम्भनं (अण्डर-प्रवाहः) शीतलानि च दागाः सन्ति । एते दोषाः अपर्याप्तसांचेन वा द्रवितधातुतापमानेन वा उत्पद्यन्ते, धातुः अशुद्धिः, अत्यल्पं वेन्टिङ्ग्, अत्यधिकं स्नेहकम् इत्यादिभिः प्रवाहचिह्नानि द्वारदोषैः, तीक्ष्णकोणैः, अथवा अत्यधिकस्नेहकैः मृत्तिकापृष्ठे लेशाः अवशिष्टाः सन्ति
Team MFG इत्यस्य उत्पादानाम्, विनिर्देशानां च विस्तृतश्रेणी अस्ति । वयं वैज्ञानिकप्रबन्धनसंकल्पनायाः अनुसरणं कुर्मः तथा च अस्माकं ब्राण्डस्य बौद्धिकनिर्माणार्थं उन्नतप्रौद्योगिकीम् अङ्गीकुर्मः। अस्माकं प्रौद्योगिकी विकसिता परिपक्वता च अस्ति। विगत 10 वर्षेषु वयं 1000 तः अधिकग्राहकानाम् सहायतां कृतवन्तः यत् ते स्वस्य उत्पादानाम् सफलतया विपण्यं प्रति आनयितुं साहाय्यं कृतवन्तः। अस्माकं व्यावसायिक-डाई-कास्टिंग्-सेवानां तथा 99% सटीक-वितरण-समयस्य कारणात्, एतेन अस्माकं ग्राहकानाम् तुरही-सूचिकायाः कृते सर्वाधिकं लाभप्रदं भवति |.
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।