मोटर वाहन भागों एवं घटक निर्माण
You are here: गृहम्‌ » समाचारं » उत्पाद समाचार » वाहनस्य भागानां घटकानां च निर्माणम्

मोटर वाहन भागों एवं घटक निर्माण

दृश्यम् : १. 0    

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

मोटर वाहन भाग निर्माण उद्योग


एकस्य कारस्य प्रायः १०,००० भागाः सन्ति, प्रत्येकं भागं भिन्नप्रक्रियाभिः निर्मातव्यं भवति, अतः किं भवन्तः जानन्ति यत् ऑटो पार्ट्स् प्रसंस्करणस्य प्रक्रियायाः विषये किं भवति?आधुनिक ऑटो पार्ट्स् प्रोसेसिंग प्रक्रिया सप्तसु चरणेषु विभक्तुं शक्यते: फोर्जिंग, कास्टिंग्, कोल्ड स्टैम्पिंग, वेल्डिंग, धातुकटनम्, ताप उपचारः, विधानसभा च।

मोटर वाहन भाग निर्माण उद्योग

जालसाजी


फोर्जिंग् इति निर्माणविधिः यस्मिन् गलितधातुः ढालगुहायां पातयित्वा शीतलं कृत्वा ठोसीकरणं कृत्वा उत्पादं प्राप्नोति ।वाहन-उद्योगे अनेके भागाः शूकर-लोहात् निर्मिताः भवन्ति, येन वाहनस्य शुद्धभारस्य प्रायः १०% भागः भवति ।यथा, सामान्यतया सिलिण्डर-लाइनरः, गियरबॉक्स-आवासः, सुगति-प्रणाली-आवासः, पृष्ठ-अक्ष-आवासः, ब्रेक-प्रणाल्याः ड्रम्, विविधाः कोष्ठकाः इत्यादयः कच्चा-लोहस्य भागाः उत्पादयितुं वालुकारूपस्य उपयोगः भवति

ऑटो पार्ट्स निर्माण

कास्टिंग


वाहन-उद्योगे कास्टिंग्-इत्यस्य बहुधा उपयोगः भवति ।जालसारणं यादृच्छिकजालीकरणं, ठोसप्रतिरूपजालीकरणं च इति विभक्तम् अस्ति ।यादृच्छिकजालीकरणं, 'शमन' इति अपि ज्ञायते, एकः उत्पादनविधिः अस्ति यस्मिन् धातुसामग्रीरिक्तं लोह-अनुभूते आघातं वा भारं वा सहितुं स्थाप्यतेवाहनस्य कृमिचक्राणां शाफ्टस्य च कृते रिक्तस्थानानां उत्पादनार्थं यन्त्रार्थं च यादृच्छिककास्टिंग् इत्यस्य उपयोगः भवति ।ठोसप्रतिरूपजालीकरणं एकः उत्पादनविधिः अस्ति यस्मिन् धातुसामग्रीणां रिक्तस्थानं डॉलीगुहायां स्थापयित्वा आघातं भाभारं वा सहितुं शक्यते ।ठोसमाडलजालस्य सम्पूर्णा प्रक्रिया किञ्चित् मृत्यवे कुकीजरूपेण पिष्टकं पिष्टुं इव भवति ।


शीत मुद्रांकन


शीतडाय अथवा शीट् मेटल स्टैम्पिंग डाई इति उत्पादनविधिः यस्मिन् मुद्रणडाये स्थितेन बलेन शीट् मेटलः कटितः अथवा निर्मितः भवति ।शीतलमुद्रणस्य उपयोगः घटः, मध्याह्नभोजनपेटिका, प्रक्षालनपात्रम् इत्यादीनि नित्यवस्तूनि निर्मातुं भवति ।कोल्ड स्टैम्पिंग डाई इत्यनेन उत्पादिताः संसाधिताः च ऑटो भागाः सन्ति: ऑटो इञ्जिन ऑयल पैन, ब्रेक सिस्टम् बेस प्लेट्, ऑटो विण्डो फ्रेम तथा अधिकांशः शरीरस्य भागाःएते भागाः सामान्यतया अण्डरकटिङ्ग्, मुष्टिप्रहार, मोचनम्, विपर्ययः, ओवरहालिंग् इत्यादीनां प्रक्रियाणां माध्यमेन आकारिताः भवन्ति ।शीतमुद्रणभागानाम् अधिकतया उत्पादनार्थं मुद्रणमृत्युः निर्मातव्यः ।


वेल्डिंग


विद्युत्वेल्डिंग् इति उत्पादनविधिः यस्मिन् धातुसामग्रीद्वयं मुद्रणार्थं आंशिकरूपेण वा युगपत् वा तापितं भवति ।सामान्यतः एकस्मिन् हस्ते मास्कं धारयितुं अपरहस्ते केबलेन सह सम्बद्धं वेल्डिंगक्लैम्पं तारं च धारयितुं वेल्डिंग् प्रक्रिया मैनुअल् आर्क वेल्डिंग् इति कथ्यतेपरन्तु वाहन-उद्योगे हस्तचापवेल्डिङ्गस्य उपयोगः दुर्लभः, शरीरस्य उत्पादनस्य च वेल्डिंग् इत्यस्य उपयोगः अधिकः भवति ।विद्युत्-वेल्डिंग्-द्वारा शीत-रोल्ड्-इस्पात-प्लेट्-वेल्डिंग्-करणाय वेल्डिंग्-प्रयोगः भवति ।व्यवहारे द्वयोः स्थूलयोः इस्पातपट्टिकायोः उपरि दबावं प्रयोक्तुं विद्युत्कोशद्वयस्य उपयोगः भवति येन ते एकत्र लसन्ति ।तत्सह भोजनबिन्दौ द्रवः तापितः द्रवितः च भवति येन ते दृढतया दृढतया च संयोजिताः भवन्ति ।


धातुच्छेदनम्


धातुसामग्रीपरिवर्तनं धातुसामग्रीरिक्तस्थानानां क्रमिकं मिलिंगसाधनेन खननं भवति;यथा उत्पादः इष्टं उत्पादरूपं, विनिर्देशं, रूक्षतां च प्राप्नोति।धातुसामग्रीणां परिवर्तने मिलिंग्, यन्त्रीकरणं च अन्तर्भवति ।मिलिंग् श्रमिकाः एकः उत्पादनविधिः अस्ति यस्मिन् श्रमिकाः विशेषहस्तसाधनानाम् उपयोगेन कटौतीं कुर्वन्ति ।वास्तविकं शल्यक्रिया संवेदनशीलं सुलभं च भवति ।स्थापनार्थं, परिपालनाय च अस्य बहुप्रयोगः भवति ।यन्त्रीकरणं, निर्माणं च ड्रिलिंग् प्राप्तुं सीएनसी खरादानां उपरि निर्भरं भवति, यत्र घुमावः, प्लेनिङ्ग्, मिलिंग्, ड्रिलिंग्, ग्राइण्डिंग् इत्यादयः पद्धतयः सन्ति ।


उष्णचिकित्सा


ताप-उपचार-प्रक्रिया ठोस इस्पातस्य पुनः तापनस्य, धारणस्य वा शीतलीकरणस्य एकः विधिः अस्ति यत् तस्य संगठनं परिवर्तयितुं भागानां अनुप्रयोगमानकान् अथवा तकनीकीमानकान् पूरयितुं शक्नोतितापनवातावरणस्य तापमानस्य परिमाणं, धारणसमयस्य दीर्घता, शीतलनदक्षतायाः दरः च इस्पातस्य भिन्नाः संगठनात्मकपरिवर्तनानि भविष्यन्तिलोहारस्य भण्डारः तापितं ढाललोहं शीघ्रं जलं यावत् शीतलं करिष्यति (विशेषज्ञैः तापचिकित्सा इति कथ्यते), येन एल्युमिनियमभागानाम् बलं वर्धयितुं शक्यतेतापशुद्धिकरणप्रक्रियासु अपि एतत् भवति ।तापशुद्धिविधिषु शमनं, कठोरीकरणं, तापशुद्धिकरणं, कठोरीकरणं च अन्तर्भवति ।


गोष्ठी


ततः केचन नियमानुसारं भागाः सम्पूर्णवाहने संयोजिताः भवन्ति ।समग्रयानस्य भागानां घटकानां च द्वयोः अपि डिजाइनचित्रस्य आवश्यकतानुसारं परस्परं सहकार्यं परस्परसम्बन्धं च आवश्यकं भवति, येन भागाः वा समग्रं वाहनं वा निर्धारितलक्षणं साक्षात्कर्तुं शक्नुवन्तियथा, क्लच-आवासस्य उपरि संचरणं स्थापयन् सुनिश्चितं कुर्वन्तु यत् संचरण-कुंजी-शाफ्टस्य शाफ्टः, क्रैङ्क-शाफ्टस्य च शाफ्टः सूचयति इतिसंस्थापकः एतां कोर-विधिं संयोजनकाले न समायोजयति, अपितु डिजाइन-योजनायाः उत्पादनस्य च अनुसारं समायोजयति ।


यदि भवान् वाहनस्य अनुप्रयोगेषु रुचिं लभते यथा Engine parts, Interior components, Hinges and brackets, Battery housings and compartments.अस्माकं आधिकारिकजालस्थलं अस्ति https://www.team-mfg.com/ .भवान् अस्माभिः सह जालपुटे संवादं कर्तुं शक्नोति।वयं भवतः सेवां कर्तुं प्रतीक्षामहे।


सामग्रीसूची सूची

TEAM MFG इति द्रुतनिर्माणकम्पनी अस्ति या ODM इत्यत्र विशेषज्ञतां प्राप्नोति तथा च OEM 2015 तमे वर्षे आरभ्यते।

त्वरित लिङ्क

दूरभाषः

+86-0760-88508730

फोनं

+86-15625312373
प्रतिलिपि अधिकार    2024 Team Rapid MFG Co., Ltd. सर्वाधिकार सुरक्षित।