रोबोटिक भागों एवं घटक निर्माण
You are here: गृहम्‌ » समाचारं » रोबोटिक भागानां घटकानां च निर्माणम्

रोबोटिक भागों एवं घटक निर्माण

दृश्यम् : १. 0    

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटन
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

निर्माणे रोबोटिक्सस्य उपयोगः कथं भवति ?


औद्योगिक-रोबोट् औद्योगिक-उत्पादने प्रयुक्तानां रोबोट्-इत्यस्य सामान्यपदम् अस्ति ।इदं स्वचालितं यन्त्रं यत् प्रोग्रामिंग् अथवा शिक्षणद्वारा स्वयमेव कार्यं कर्तुं शक्नोति, बहुसंधिः अथवा बहुविधाः स्वतन्त्रतायाः डिग्रीः सन्ति, पर्यावरणस्य कार्यवस्तूनाञ्च विषये स्वायत्तनिर्णयं निर्णयं च कर्तुं शक्नोति, तथा च विभिन्नप्रकारस्य भारी, क्लिष्टं वा हानिकारकं वा हस्तश्रमस्य स्थाने कार्यं कर्तुं शक्नोति वातावरणानि।

रोबोटिक भाग घटक निर्माण

औद्योगिकरोबोट्-इत्येतत् पञ्चसु मुख्यवर्गेषु विभक्तुं शक्यते : समतलसन्धिरोबोट्, बहुसंधिरोबोट्, समकोणसमन्वयरोबोट्, बेलनाकारसमन्वयरोबोट्, कन्दुकसमन्वयरोबोट् च

रोबोटिक भाग घटक निर्माण

औद्योगिकरोबोटिक्सस्य ५ मुख्यघटकाः के सन्ति ?


1. औद्योगिक रोबोटस्य रोबोटिकबाहुः


यांत्रिकबाहुः कार्याणि कर्तुं प्रयुक्तस्य औद्योगिकरोबोट् इत्यस्य भागः अस्ति ।अस्य संरचना मनुष्यबाहुसदृशी स्कन्धकोणकटिबन्धयुक्ता ।स्कन्धः बाहुस्य सः भागः यः औद्योगिकरोबोट्-समूहेन सह सम्बद्धः भवति ।कोणः बाहुस्य अभिव्यक्तः भागः यः चलने नमति, कटिबन्धः च वास्तविकं कार्यं कुर्वतः बाहुस्य अन्तः

लचीलतायै रोबोट्-बाहुः विविधैः सन्धिभिः सुसज्जितः भवति यत् कार्यं कुर्वन् भिन्नदिशि गन्तुं शक्नोति ।यथा - ६-अक्षस्य रोबोट्-बाहुस्य ४-अक्ष-रोबोट्-बाहुस्य अपेक्षया अधिकाः सन्धिः भविष्यति ।तदतिरिक्तं रोबोट्-बाहूः यत् दूरं गन्तुं शक्नुवन्ति, तेषां सम्भालितुं शक्नुवन्ति पेलोड् च भिन्नाः भवन्ति ।


2. अन्त्यप्रभावकः


अन्त्य-प्रभावकः एकः सामान्यः शब्दः अस्ति यस्मिन् सर्वाणि उपकरणानि समाविष्टानि सन्ति ये औद्योगिकरोबोट्-कटिबन्धे स्थापयितुं शक्यन्ते ।अन्त्य-प्रभावकाः रोबोट्-बाहून् अधिकं निपुणाः कुर्वन्ति, औद्योगिक-रोबोट्-इत्येतत् विशिष्ट-कार्य-कृते अधिकं उपयुक्ताः भवन्ति ।


3. मोटरयन्त्राणि


औद्योगिकरोबोट् इत्यस्य घटकानां गतिं कर्तुं शक्तिः आवश्यकी भवति, यतः ते स्वयमेव गन्तुं न शक्नुवन्ति ।अस्य कारणात् रोबोटिकबाहुसदृशाः घटकाः गतिसुलभतायै मोटरैः सुसज्जिताः भवन्ति ।मोटरं सर्वोत्तमरूपेण एकं इलेक्ट्रॉनिकयन्त्रं वर्णयितुं शक्यते यस्य रेखीय-घूर्णन-सञ्चालकाः विद्युत्-जलीय-वायु-ऊर्जया चालिताः सन्ति ।ते रोबोट्-घटकानाम् गतिं कर्तुं प्रेरयन्ति, परिभ्रमन्ति च यतः एक्ट्यूएटराः उच्चवेगेन गच्छन्ति ।


4. संवेदकाः


औद्योगिकरोबोट्-मध्ये संवेदकाः एतादृशाः उपकरणाः सन्ति ये विशिष्टमापदण्डान् अन्वेषयन्ति वा मापयन्ति वा, तेषां प्रति तदनुरूपं प्रतिक्रियां च प्रेरयन्ति ।ते औद्योगिकरोबोट्-संरचनायाः अन्तः सुरक्षा-नियन्त्रण-प्रयोजनार्थं निर्मिताः सन्ति ।औद्योगिकरोबोट्-आदि-यान्त्रिक-यन्त्राणां मध्ये टकरावं निवारयितुं बाधा-परिचयार्थं सुरक्षा-संवेदकानां उपयोगः भवति ।नियन्त्रणसंवेदकानां तु उपयोगः बाह्यनियन्त्रकात् संकेतं प्राप्तुं भवति, यत् ततः रोबोट् निष्पादयति ।


अतः, संवेदकाः कथं कार्यं कुर्वन्ति ?यथा, सुरक्षासंवेदकः बाधकं ज्ञात्वा नियन्त्रकं प्रति संकेतं प्रेषयिष्यति, नियन्त्रकः च क्रमेण औद्योगिकरोबोट्-इत्यस्य मन्दं वा निरोधं वा कृत्वा टकरावं परिहरतिमूलतः संवेदकः सर्वदा नियन्त्रकेन सह कार्यं करोति ।औद्योगिकरोबोट्-संवेदकैः अन्येषु मापदण्डेषु स्थितिः, गतिः, तापमानं, टोर्क् च सन्ति ।

औद्योगिकरोबोट् इत्यस्य मुख्यघटकाः


5. नियन्त्रकः


नियन्त्रकः अतीव महत्त्वपूर्णां भूमिकां निर्वहति तस्य मुख्यं केन्द्रं औद्योगिकरोबोट् इत्यस्य भागानां कार्यं नियन्त्रयति इति केन्द्रीयप्रचालनतन्त्रम् अस्ति ।एतत् सॉफ्टवेयर् इत्यस्य उपयोगेन प्रोग्रामितं भवति यत् एतत् आदेशान् प्राप्तुं, व्याख्यां कर्तुं, निष्पादयितुं च समर्थयति ।अधिक उन्नत औद्योगिकरोबोटिकयन्त्रेषु नियन्त्रकस्य संगृहीतस्मृतिः अपि भवितुम् अर्हति यस्मात् सः पुनरावर्तनीयानि कार्याणि कर्तुं शक्नोति यतः सः 'स्मरति' यत् ते कथं कार्यं कुर्वन्ति



यदि भवान् रोबोटिक्सस्य उपयोगे रुचिं लभते यथा Grippers, Arm components, Housings and fixtures, Networking technology .अस्माकं आधिकारिकजालस्थलं अस्ति https://www.team-mfg.com/ .भवान् अस्माभिः सह जालपुटे संवादं कर्तुं शक्नोति।वयं भवतः सेवां कर्तुं प्रतीक्षामहे।


सामग्रीसूची सूची

TEAM MFG इति द्रुतनिर्माणकम्पनी अस्ति या ODM इत्यत्र विशेषज्ञतां प्राप्नोति तथा च OEM 2015 तमे वर्षे आरभ्यते।

त्वरित लिङ्क

दूरभाषः

+86-0760-88508730

फोनं

+86-15625312373
प्रतिलिपि अधिकार    2024 Team Rapid MFG Co., Ltd. सर्वाधिकार सुरक्षित।