औद्योगिक-रोबोट्-इत्यनेन औद्योगिक-उत्पादने प्रयुक्तानां रोबोट्-इत्यस्य सामान्य-पदम् अस्ति । इदं स्वचालितं यन्त्रं यत् प्रोग्रामिंगद्वारा वा शिक्षणस्य माध्यमेन स्वयमेव कार्यं कर्तुं शक्नोति, बहुविधाः सन्धिः वा बहुविधाः स्वतन्त्रताः वा सन्ति, पर्यावरणस्य कार्यस्य च वस्तुनां विषये स्वायत्तनिर्णयान् निर्णयान् च कर्तुं शक्नोति, तथा च विविधप्रकारस्य भारी, क्लिष्टाः, हानिकारकपर्यावरणानि च हस्तश्रमं प्रतिस्थापयितुं शक्नोति।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
औद्योगिक-रोबोट्-समूहाः पञ्च-मुख्य-वर्गेषु विभक्तुं शक्यन्ते : समतल-संयुक्त-रोबोट्, बहु-संयुक्त-रोबोट्, दक्षिण-कोण-निर्देशाङ्क-रोबोट्, सिलिण्डिकल्-निर्देशाङ्क-रोबोट्, गेन्द-निर्देशाङ्क-रोबोट् च
यांत्रिकबाहुः कार्यं कर्तुं प्रयुक्तस्य औद्योगिकरोबोट् इत्यस्य भागः अस्ति । अस्य संरचना मानवबाहुस्य सदृशी भवति, स्कन्ध, कोण, कटिबन्धा च भवति । स्कन्धः बाहुस्य भागः अस्ति यः औद्योगिकरोबोटस्य गणेन सह सम्बद्धः अस्ति । कोहनी बाहुस्य संस्कृतः भागः यः चलति, कटिबन्धः च बाहुस्य अन्तः अस्ति यः वास्तविकं कार्यं करोति।
लचीलतायाः कृते रोबोट्-बाहुः विविधैः सन्धिभिः सुसज्जितः अस्ति यत् कार्यं कुर्वन् भिन्न-भिन्न-दिशासु गन्तुं शक्नोति । यथा, 6-अक्षस्य रोबोट्-बाहुस्य 4-अक्ष-रोबोट्-बाहु-अपेक्षया अधिक-सन्धिः भविष्यति । तदतिरिक्तं, रोबोट्-बाहून् तेषां दूरं भवति, तेषां सम्भालं कर्तुं शक्यमाणानि पेलोड्-इत्यादीनि च भिन्नानि सन्ति ।
अन्त्य-प्रभावकः एकः सामान्यः शब्दः अस्ति यस्मिन् सर्वाणि उपकरणानि समाविष्टानि सन्ति ये औद्योगिक-रोबोटस्य कटिबन्धे स्थापयितुं शक्यन्ते । अन्त्य-प्रभावकाः रोबोट्-बाहून् अधिकं निपुणतां प्राप्नुवन्ति तथा च औद्योगिक-रोबोट्-इत्येतत् विशिष्ट-कार्यस्य कृते अधिकं उपयुक्तं कुर्वन्ति ।
औद्योगिक-रोबोट्-घटकाः चलितुं शक्तिं दातुं आवश्यकाः, यतः ते स्वयमेव गन्तुं न शक्नुवन्ति । अस्य कारणात् रोबोट्-बाहु-आदि-घटकाः आन्दोलनस्य सुविधायै मोटरैः सुसज्जिताः भवन्ति । एकं मोटरं एकं इलेक्ट्रॉनिकयन्त्ररूपेण सर्वोत्तमरूपेण वर्णयितुं शक्यते यस्य रेखीय-सञ्चालक-सञ्चालकाः विद्युत्, जलीय-अथवा वायवीय-ऊर्जा-द्वारा चालिताः सन्ति ते आन्दोलनस्य कृते रोबोट्-घटकान् प्रेरयन्ति, परिभ्रमन्ति च यतः एक्ट्यूएटर् उच्चवेगेन गच्छन्ति ।
औद्योगिक-रोबोट्-मध्ये संवेदकाः एतादृशाः उपकरणाः सन्ति ये विशिष्ट-मापदण्डान् पश्यन्ति वा मापयन्ति च तथा च तेषां तत्सम्बद्धं प्रतिक्रियां प्रेरयन्ति । ते सुरक्षा-नियन्त्रण-प्रयोजनार्थं औद्योगिक-रोबोट्-संरचनायां निर्मिताः भवन्ति । औद्योगिकरोबोट्-आदि-यान्त्रिक-उपकरणयोः मध्ये टकरावः न भवेत् इति बाधानां अन्वेषणार्थं सुरक्षा-संवेदकानां उपयोगः भवति । नियन्त्रणसंवेदकाः तु बाह्यनियन्त्रकात् एकं संकेतं प्राप्तुं उपयुज्यन्ते, यत् रोबोट् ततः निष्पादयति ।
अतः, संवेदकाः कथं कार्यं कुर्वन्ति ? यथा, सुरक्षासंवेदकः बाधकं पश्यति, नियन्त्रकं प्रति संकेतं प्रेषयिष्यति, तथा च नियन्त्रकः क्रमेण मन्दं करोति अथवा औद्योगिकरोबोट् परिहारार्थं स्थगयति मूलतः, संवेदकः सर्वदा नियन्त्रकेन सह कार्यं कुर्वन् अस्ति । औद्योगिक-रोबोट्-संवेदकैः ज्ञातानां अन्येषु मापदण्डानां स्थितिः, गतिः, तापमानं, टोर्क् च सन्ति ।
औद्योगिकरोबोटस्य मुख्यघटकाः
नियन्त्रकः अतीव महत्त्वपूर्णां भूमिकां निर्वहति तथा च तस्य मुख्यं ध्यानं केन्द्रीयं प्रचालनतन्त्रम् अस्ति यत् औद्योगिकरोबोटस्य भागानां कार्यं नियन्त्रयति। एतत् सॉफ्टवेयरस्य उपयोगेन प्रोग्रामितं भवति यत् एतत् आदेशान् प्राप्तुं, व्याख्यां कर्तुं, निष्पादयितुं च समर्थयति । अधिक उन्नत औद्योगिक रोबोटिक उपकरणों में, नियंत्रक को संगृहीत स्मृति को भी हो सकता है जिससे यह 'स्मर ' के रूप में पुनरावर्तक कार्य कर सकते हैं क्योंकि वे कैसे कार्य कर सकते हैं।
यदि भवान् रोबोटिक्स् इत्यस्य उपयोगे रुचिं लभते यथा ग्रिपर्, आर्म घटकः, आवासः, स्थापनं च, नेटवर्किंग प्रौद्योगिकी अस्माकं आधिकारिकजालस्थलम् अस्ति https://www.team-mfg.com/ . भवान् अस्माभिः सह जालपुटे संवादं कर्तुं शक्नोति। वयं भवतः सेवां कर्तुं प्रतीक्षामहे।
टीम एमएफजी एकः द्रुतगतिनिर्माणकम्पनी अस्ति, या ओडीएम-मध्ये विशेषज्ञतां प्राप्नोति तथा च ओईएम २०१५ तमे वर्षे आरभ्यते ।